Conjugation tables of

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstlaye layāvahe layāmahe
Secondlayase layethe layadhve
Thirdlayate layete layante


PassiveSingularDualPlural
Firstlīye līyāvahe līyāmahe
Secondlīyase līyethe līyadhve
Thirdlīyate līyete līyante


Imperfect

MiddleSingularDualPlural
Firstalaye alayāvahi alayāmahi
Secondalayathāḥ alayethām alayadhvam
Thirdalayata alayetām alayanta


PassiveSingularDualPlural
Firstalīye alīyāvahi alīyāmahi
Secondalīyathāḥ alīyethām alīyadhvam
Thirdalīyata alīyetām alīyanta


Optative

MiddleSingularDualPlural
Firstlayeya layevahi layemahi
Secondlayethāḥ layeyāthām layedhvam
Thirdlayeta layeyātām layeran


PassiveSingularDualPlural
Firstlīyeya līyevahi līyemahi
Secondlīyethāḥ līyeyāthām līyedhvam
Thirdlīyeta līyeyātām līyeran


Imperative

MiddleSingularDualPlural
Firstlayai layāvahai layāmahai
Secondlayasva layethām layadhvam
Thirdlayatām layetām layantām


PassiveSingularDualPlural
Firstlīyai līyāvahai līyāmahai
Secondlīyasva līyethām līyadhvam
Thirdlīyatām līyetām līyantām


Future

ActiveSingularDualPlural
Firstleṣyāmi leṣyāvaḥ leṣyāmaḥ
Secondleṣyasi leṣyathaḥ leṣyatha
Thirdleṣyati leṣyataḥ leṣyanti


MiddleSingularDualPlural
Firstleṣye leṣyāvahe leṣyāmahe
Secondleṣyase leṣyethe leṣyadhve
Thirdleṣyate leṣyete leṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstletāsmi letāsvaḥ letāsmaḥ
Secondletāsi letāsthaḥ letāstha
Thirdletā letārau letāraḥ


Perfect

MiddleSingularDualPlural
Firstlilye lilyivahe lilyimahe
Secondlilyiṣe lilyāthe lilyidhve
Thirdlilye lilyāte lilyire


Benedictive

ActiveSingularDualPlural
Firstlīyāsam līyāsva līyāsma
Secondlīyāḥ līyāstam līyāsta
Thirdlīyāt līyāstām līyāsuḥ

Participles

Past Passive Participle
līna m. n. līnā f.

Past Active Participle
līnavat m. n. līnavatī f.

Present Middle Participle
layamāna m. n. layamānā f.

Present Passive Participle
līyamāna m. n. līyamānā f.

Future Active Participle
leṣyat m. n. leṣyantī f.

Future Middle Participle
leṣyamāṇa m. n. leṣyamāṇā f.

Future Passive Participle
letavya m. n. letavyā f.

Future Passive Participle
leya m. n. leyā f.

Future Passive Participle
layanīya m. n. layanīyā f.

Perfect Middle Participle
lilyāna m. n. lilyānā f.

Indeclinable forms

Infinitive
letum

Absolutive
lītvā

Absolutive
-līya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria