Declension table of ?leṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeleṣyamāṇaḥ leṣyamāṇau leṣyamāṇāḥ
Vocativeleṣyamāṇa leṣyamāṇau leṣyamāṇāḥ
Accusativeleṣyamāṇam leṣyamāṇau leṣyamāṇān
Instrumentalleṣyamāṇena leṣyamāṇābhyām leṣyamāṇaiḥ leṣyamāṇebhiḥ
Dativeleṣyamāṇāya leṣyamāṇābhyām leṣyamāṇebhyaḥ
Ablativeleṣyamāṇāt leṣyamāṇābhyām leṣyamāṇebhyaḥ
Genitiveleṣyamāṇasya leṣyamāṇayoḥ leṣyamāṇānām
Locativeleṣyamāṇe leṣyamāṇayoḥ leṣyamāṇeṣu

Compound leṣyamāṇa -

Adverb -leṣyamāṇam -leṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria