तिङन्तावली लिह्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमलेढि लीढः लिहन्ति
मध्यमलेक्षि लीढः लीढ
उत्तमलेह्मि लिह्वः लिह्मः


आत्मनेपदेएकद्विबहु
प्रथमलीढे लिहाते लिहते
मध्यमलिक्षे लिहाथे लीढ्वे
उत्तमलिहे लिह्वहे लिह्महे


कर्मणिएकद्विबहु
प्रथमलिह्यते लिह्येते लिह्यन्ते
मध्यमलिह्यसे लिह्येथे लिह्यध्वे
उत्तमलिह्ये लिह्यावहे लिह्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलेट् अलीढाम् अलिहन्
मध्यमअलेट् अलीढम् अलीढ
उत्तमअलेहम् अलिह्व अलिह्म


आत्मनेपदेएकद्विबहु
प्रथमअलीढ अलिहाताम् अलिहत
मध्यमअलीढाः अलिहाथाम् अलीढ्वम्
उत्तमअलिहि अलिह्वहि अलिह्महि


कर्मणिएकद्विबहु
प्रथमअलिह्यत अलिह्येताम् अलिह्यन्त
मध्यमअलिह्यथाः अलिह्येथाम् अलिह्यध्वम्
उत्तमअलिह्ये अलिह्यावहि अलिह्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलिह्यात् लिह्याताम् लिह्युः
मध्यमलिह्याः लिह्यातम् लिह्यात
उत्तमलिह्याम् लिह्याव लिह्याम


आत्मनेपदेएकद्विबहु
प्रथमलिहीत लिहीयाताम् लिहीरन्
मध्यमलिहीथाः लिहीयाथाम् लिहीध्वम्
उत्तमलिहीय लिहीवहि लिहीमहि


कर्मणिएकद्विबहु
प्रथमलिह्येत लिह्येयाताम् लिह्येरन्
मध्यमलिह्येथाः लिह्येयाथाम् लिह्येध्वम्
उत्तमलिह्येय लिह्येवहि लिह्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलेढु लीढाम् लिहन्तु
मध्यमलीढि लीढम् लीढ
उत्तमलेहानि लेहाव लेहाम


आत्मनेपदेएकद्विबहु
प्रथमलीढाम् लिहाताम् लिहताम्
मध्यमलिक्ष्व लिहाथाम् लीढ्वम्
उत्तमलेहै लेहावहै लेहामहै


कर्मणिएकद्विबहु
प्रथमलिह्यताम् लिह्येताम् लिह्यन्ताम्
मध्यमलिह्यस्व लिह्येथाम् लिह्यध्वम्
उत्तमलिह्यै लिह्यावहै लिह्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलेक्ष्यति लेक्ष्यतः लेक्ष्यन्ति
मध्यमलेक्ष्यसि लेक्ष्यथः लेक्ष्यथ
उत्तमलेक्ष्यामि लेक्ष्यावः लेक्ष्यामः


आत्मनेपदेएकद्विबहु
प्रथमलेक्ष्यते लेक्ष्येते लेक्ष्यन्ते
मध्यमलेक्ष्यसे लेक्ष्येथे लेक्ष्यध्वे
उत्तमलेक्ष्ये लेक्ष्यावहे लेक्ष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमलेढा लेढारौ लेढारः
मध्यमलेढासि लेढास्थः लेढास्थ
उत्तमलेढास्मि लेढास्वः लेढास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमलिलेह लिलिहतुः लिलिहुः
मध्यमलिलेहिथ लिलिहथुः लिलिह
उत्तमलिलेह लिलिहिव लिलिहिम


आत्मनेपदेएकद्विबहु
प्रथमलिलिहे लिलिहाते लिलिहिरे
मध्यमलिलिहिषे लिलिहाथे लिलिहिध्वे
उत्तमलिलिहे लिलिहिवहे लिलिहिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअलिक्षत् अलिक्षताम् अलिक्षन्
मध्यमअलिक्षः अलिक्षतम् अलिक्षत
उत्तमअलिक्षम् अलिक्षाव अलिक्षाम


आत्मनेपदेएकद्विबहु
प्रथमअलिक्षत अलिक्षाताम् अलिक्षन्त
मध्यमअलिक्षथाः अलिक्षाथाम् अलिक्षध्वम्
उत्तमअलिक्षि अलिक्षावहि अलिक्षामहि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमलिह्यात् लिह्यास्ताम् लिह्यासुः
मध्यमलिह्याः लिह्यास्तम् लिह्यास्त
उत्तमलिह्यासम् लिह्यास्व लिह्यास्म

कृदन्त

क्त
लीढ m. n. लीढा f.

क्तवतु
लीढवत् m. n. लीढवती f.

शतृ
लिहत् m. n. लिहती f.

शानच्
लिहान m. n. लिहाना f.

शानच् कर्मणि
लिह्यमान m. n. लिह्यमाना f.

लुडादेश पर
लेक्ष्यत् m. n. लेक्ष्यन्ती f.

लुडादेश आत्म
लेक्ष्यमाण m. n. लेक्ष्यमाणा f.

यत्
लेढव्य m. n. लेढव्या f.

यत्
लेह्य m. n. लेह्या f.

अनीयर्
लेहनीय m. n. लेहनीया f.

लिडादेश पर
लिलिह्वस् m. n. लिलिहुषी f.

लिडादेश आत्म
लिलिहान m. n. लिलिहाना f.

अव्यय

तुमुन्
लेढुम्

क्त्वा
लीढ्वा

ल्यप्
॰लिह्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमलेहयति लेहयतः लेहयन्ति
मध्यमलेहयसि लेहयथः लेहयथ
उत्तमलेहयामि लेहयावः लेहयामः


आत्मनेपदेएकद्विबहु
प्रथमलेहयते लेहयेते लेहयन्ते
मध्यमलेहयसे लेहयेथे लेहयध्वे
उत्तमलेहये लेहयावहे लेहयामहे


कर्मणिएकद्विबहु
प्रथमलेह्यते लेह्येते लेह्यन्ते
मध्यमलेह्यसे लेह्येथे लेह्यध्वे
उत्तमलेह्ये लेह्यावहे लेह्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलेहयत् अलेहयताम् अलेहयन्
मध्यमअलेहयः अलेहयतम् अलेहयत
उत्तमअलेहयम् अलेहयाव अलेहयाम


आत्मनेपदेएकद्विबहु
प्रथमअलेहयत अलेहयेताम् अलेहयन्त
मध्यमअलेहयथाः अलेहयेथाम् अलेहयध्वम्
उत्तमअलेहये अलेहयावहि अलेहयामहि


कर्मणिएकद्विबहु
प्रथमअलेह्यत अलेह्येताम् अलेह्यन्त
मध्यमअलेह्यथाः अलेह्येथाम् अलेह्यध्वम्
उत्तमअलेह्ये अलेह्यावहि अलेह्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलेहयेत् लेहयेताम् लेहयेयुः
मध्यमलेहयेः लेहयेतम् लेहयेत
उत्तमलेहयेयम् लेहयेव लेहयेम


आत्मनेपदेएकद्विबहु
प्रथमलेहयेत लेहयेयाताम् लेहयेरन्
मध्यमलेहयेथाः लेहयेयाथाम् लेहयेध्वम्
उत्तमलेहयेय लेहयेवहि लेहयेमहि


कर्मणिएकद्विबहु
प्रथमलेह्येत लेह्येयाताम् लेह्येरन्
मध्यमलेह्येथाः लेह्येयाथाम् लेह्येध्वम्
उत्तमलेह्येय लेह्येवहि लेह्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलेहयतु लेहयताम् लेहयन्तु
मध्यमलेहय लेहयतम् लेहयत
उत्तमलेहयानि लेहयाव लेहयाम


आत्मनेपदेएकद्विबहु
प्रथमलेहयताम् लेहयेताम् लेहयन्ताम्
मध्यमलेहयस्व लेहयेथाम् लेहयध्वम्
उत्तमलेहयै लेहयावहै लेहयामहै


कर्मणिएकद्विबहु
प्रथमलेह्यताम् लेह्येताम् लेह्यन्ताम्
मध्यमलेह्यस्व लेह्येथाम् लेह्यध्वम्
उत्तमलेह्यै लेह्यावहै लेह्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलेहयिष्यति लेहयिष्यतः लेहयिष्यन्ति
मध्यमलेहयिष्यसि लेहयिष्यथः लेहयिष्यथ
उत्तमलेहयिष्यामि लेहयिष्यावः लेहयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमलेहयिष्यते लेहयिष्येते लेहयिष्यन्ते
मध्यमलेहयिष्यसे लेहयिष्येथे लेहयिष्यध्वे
उत्तमलेहयिष्ये लेहयिष्यावहे लेहयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमलेहयिता लेहयितारौ लेहयितारः
मध्यमलेहयितासि लेहयितास्थः लेहयितास्थ
उत्तमलेहयितास्मि लेहयितास्वः लेहयितास्मः

कृदन्त

क्त
लेहित m. n. लेहिता f.

क्तवतु
लेहितवत् m. n. लेहितवती f.

शतृ
लेहयत् m. n. लेहयन्ती f.

शानच्
लेहयमान m. n. लेहयमाना f.

शानच् कर्मणि
लेह्यमान m. n. लेह्यमाना f.

लुडादेश पर
लेहयिष्यत् m. n. लेहयिष्यन्ती f.

लुडादेश आत्म
लेहयिष्यमाण m. n. लेहयिष्यमाणा f.

यत्
लेह्य m. n. लेह्या f.

अनीयर्
लेहनीय m. n. लेहनीया f.

तव्य
लेहयितव्य m. n. लेहयितव्या f.

अव्यय

तुमुन्
लेहयितुम्

क्त्वा
लेहयित्वा

ल्यप्
॰लेह्य

लिट्
लेहयाम्

यङ्

लट्

आत्मनेपदेएकद्विबहु
प्रथमलेलिह्यते लेलिह्येते लेलिह्यन्ते
मध्यमलेलिह्यसे लेलिह्येथे लेलिह्यध्वे
उत्तमलेलिह्ये लेलिह्यावहे लेलिह्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअलेलिह्यत अलेलिह्येताम् अलेलिह्यन्त
मध्यमअलेलिह्यथाः अलेलिह्येथाम् अलेलिह्यध्वम्
उत्तमअलेलिह्ये अलेलिह्यावहि अलेलिह्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमलेलिह्येत लेलिह्येयाताम् लेलिह्येरन्
मध्यमलेलिह्येथाः लेलिह्येयाथाम् लेलिह्येध्वम्
उत्तमलेलिह्येय लेलिह्येवहि लेलिह्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमलेलिह्यताम् लेलिह्येताम् लेलिह्यन्ताम्
मध्यमलेलिह्यस्व लेलिह्येथाम् लेलिह्यध्वम्
उत्तमलेलिह्यै लेलिह्यावहै लेलिह्यामहै

कृदन्त

शानच्
लेलिह्यमान m. n. लेलिह्यमाना f.

अव्यय

लिट्
लेलिह्याम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria