सुबन्तावली ?लेहयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमालेहयिष्यमाणः लेहयिष्यमाणौ लेहयिष्यमाणाः
सम्बोधनम्लेहयिष्यमाण लेहयिष्यमाणौ लेहयिष्यमाणाः
द्वितीयालेहयिष्यमाणम् लेहयिष्यमाणौ लेहयिष्यमाणान्
तृतीयालेहयिष्यमाणेन लेहयिष्यमाणाभ्याम् लेहयिष्यमाणैः लेहयिष्यमाणेभिः
चतुर्थीलेहयिष्यमाणाय लेहयिष्यमाणाभ्याम् लेहयिष्यमाणेभ्यः
पञ्चमीलेहयिष्यमाणात् लेहयिष्यमाणाभ्याम् लेहयिष्यमाणेभ्यः
षष्ठीलेहयिष्यमाणस्य लेहयिष्यमाणयोः लेहयिष्यमाणानाम्
सप्तमीलेहयिष्यमाणे लेहयिष्यमाणयोः लेहयिष्यमाणेषु

समास लेहयिष्यमाण

अव्यय ॰लेहयिष्यमाणम् ॰लेहयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria