तिङन्तावली ?लञ्ज्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमलञ्जयति लञ्जयतः लञ्जयन्ति
मध्यमलञ्जयसि लञ्जयथः लञ्जयथ
उत्तमलञ्जयामि लञ्जयावः लञ्जयामः


आत्मनेपदेएकद्विबहु
प्रथमलञ्जयते लञ्जयेते लञ्जयन्ते
मध्यमलञ्जयसे लञ्जयेथे लञ्जयध्वे
उत्तमलञ्जये लञ्जयावहे लञ्जयामहे


कर्मणिएकद्विबहु
प्रथमलज्यते लज्येते लज्यन्ते
मध्यमलज्यसे लज्येथे लज्यध्वे
उत्तमलज्ये लज्यावहे लज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलञ्जयत् अलञ्जयताम् अलञ्जयन्
मध्यमअलञ्जयः अलञ्जयतम् अलञ्जयत
उत्तमअलञ्जयम् अलञ्जयाव अलञ्जयाम


आत्मनेपदेएकद्विबहु
प्रथमअलञ्जयत अलञ्जयेताम् अलञ्जयन्त
मध्यमअलञ्जयथाः अलञ्जयेथाम् अलञ्जयध्वम्
उत्तमअलञ्जये अलञ्जयावहि अलञ्जयामहि


कर्मणिएकद्विबहु
प्रथमअलज्यत अलज्येताम् अलज्यन्त
मध्यमअलज्यथाः अलज्येथाम् अलज्यध्वम्
उत्तमअलज्ये अलज्यावहि अलज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलञ्जयेत् लञ्जयेताम् लञ्जयेयुः
मध्यमलञ्जयेः लञ्जयेतम् लञ्जयेत
उत्तमलञ्जयेयम् लञ्जयेव लञ्जयेम


आत्मनेपदेएकद्विबहु
प्रथमलञ्जयेत लञ्जयेयाताम् लञ्जयेरन्
मध्यमलञ्जयेथाः लञ्जयेयाथाम् लञ्जयेध्वम्
उत्तमलञ्जयेय लञ्जयेवहि लञ्जयेमहि


कर्मणिएकद्विबहु
प्रथमलज्येत लज्येयाताम् लज्येरन्
मध्यमलज्येथाः लज्येयाथाम् लज्येध्वम्
उत्तमलज्येय लज्येवहि लज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलञ्जयतु लञ्जयताम् लञ्जयन्तु
मध्यमलञ्जय लञ्जयतम् लञ्जयत
उत्तमलञ्जयानि लञ्जयाव लञ्जयाम


आत्मनेपदेएकद्विबहु
प्रथमलञ्जयताम् लञ्जयेताम् लञ्जयन्ताम्
मध्यमलञ्जयस्व लञ्जयेथाम् लञ्जयध्वम्
उत्तमलञ्जयै लञ्जयावहै लञ्जयामहै


कर्मणिएकद्विबहु
प्रथमलज्यताम् लज्येताम् लज्यन्ताम्
मध्यमलज्यस्व लज्येथाम् लज्यध्वम्
उत्तमलज्यै लज्यावहै लज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलञ्जयिष्यति लञ्जयिष्यतः लञ्जयिष्यन्ति
मध्यमलञ्जयिष्यसि लञ्जयिष्यथः लञ्जयिष्यथ
उत्तमलञ्जयिष्यामि लञ्जयिष्यावः लञ्जयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमलञ्जयिष्यते लञ्जयिष्येते लञ्जयिष्यन्ते
मध्यमलञ्जयिष्यसे लञ्जयिष्येथे लञ्जयिष्यध्वे
उत्तमलञ्जयिष्ये लञ्जयिष्यावहे लञ्जयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमलञ्जयिता लञ्जयितारौ लञ्जयितारः
मध्यमलञ्जयितासि लञ्जयितास्थः लञ्जयितास्थ
उत्तमलञ्जयितास्मि लञ्जयितास्वः लञ्जयितास्मः

कृदन्त

क्त
लजित m. n. लजिता f.

क्तवतु
लजितवत् m. n. लजितवती f.

शतृ
लञ्जयत् m. n. लञ्जयन्ती f.

शानच्
लञ्जयमान m. n. लञ्जयमाना f.

शानच् कर्मणि
लज्यमान m. n. लज्यमाना f.

लुडादेश पर
लञ्जयिष्यत् m. n. लञ्जयिष्यन्ती f.

लुडादेश आत्म
लञ्जयिष्यमाण m. n. लञ्जयिष्यमाणा f.

तव्य
लञ्जयितव्य m. n. लञ्जयितव्या f.

यत्
लज्य m. n. लज्या f.

अनीयर्
लजनीय m. n. लजनीया f.

अव्यय

तुमुन्
लञ्जयितुम्

क्त्वा
लजयित्वा

ल्यप्
॰लज्य

लिट्
लञ्जयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria