सुबन्तावली ?लञ्जयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमालञ्जयिष्यन्ती लञ्जयिष्यन्त्यौ लञ्जयिष्यन्त्यः
सम्बोधनम्लञ्जयिष्यन्ति लञ्जयिष्यन्त्यौ लञ्जयिष्यन्त्यः
द्वितीयालञ्जयिष्यन्तीम् लञ्जयिष्यन्त्यौ लञ्जयिष्यन्तीः
तृतीयालञ्जयिष्यन्त्या लञ्जयिष्यन्तीभ्याम् लञ्जयिष्यन्तीभिः
चतुर्थीलञ्जयिष्यन्त्यै लञ्जयिष्यन्तीभ्याम् लञ्जयिष्यन्तीभ्यः
पञ्चमीलञ्जयिष्यन्त्याः लञ्जयिष्यन्तीभ्याम् लञ्जयिष्यन्तीभ्यः
षष्ठीलञ्जयिष्यन्त्याः लञ्जयिष्यन्त्योः लञ्जयिष्यन्तीनाम्
सप्तमीलञ्जयिष्यन्त्याम् लञ्जयिष्यन्त्योः लञ्जयिष्यन्तीषु

समास लञ्जयिष्यन्ति लञ्जयिष्यन्ती

अव्यय ॰लञ्जयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria