तिङन्तावली ?लर्द्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमलर्दयति लर्दयतः लर्दयन्ति
मध्यमलर्दयसि लर्दयथः लर्दयथ
उत्तमलर्दयामि लर्दयावः लर्दयामः


आत्मनेपदेएकद्विबहु
प्रथमलर्दयते लर्दयेते लर्दयन्ते
मध्यमलर्दयसे लर्दयेथे लर्दयध्वे
उत्तमलर्दये लर्दयावहे लर्दयामहे


कर्मणिएकद्विबहु
प्रथमलर्द्यते लर्द्येते लर्द्यन्ते
मध्यमलर्द्यसे लर्द्येथे लर्द्यध्वे
उत्तमलर्द्ये लर्द्यावहे लर्द्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलर्दयत् अलर्दयताम् अलर्दयन्
मध्यमअलर्दयः अलर्दयतम् अलर्दयत
उत्तमअलर्दयम् अलर्दयाव अलर्दयाम


आत्मनेपदेएकद्विबहु
प्रथमअलर्दयत अलर्दयेताम् अलर्दयन्त
मध्यमअलर्दयथाः अलर्दयेथाम् अलर्दयध्वम्
उत्तमअलर्दये अलर्दयावहि अलर्दयामहि


कर्मणिएकद्विबहु
प्रथमअलर्द्यत अलर्द्येताम् अलर्द्यन्त
मध्यमअलर्द्यथाः अलर्द्येथाम् अलर्द्यध्वम्
उत्तमअलर्द्ये अलर्द्यावहि अलर्द्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलर्दयेत् लर्दयेताम् लर्दयेयुः
मध्यमलर्दयेः लर्दयेतम् लर्दयेत
उत्तमलर्दयेयम् लर्दयेव लर्दयेम


आत्मनेपदेएकद्विबहु
प्रथमलर्दयेत लर्दयेयाताम् लर्दयेरन्
मध्यमलर्दयेथाः लर्दयेयाथाम् लर्दयेध्वम्
उत्तमलर्दयेय लर्दयेवहि लर्दयेमहि


कर्मणिएकद्विबहु
प्रथमलर्द्येत लर्द्येयाताम् लर्द्येरन्
मध्यमलर्द्येथाः लर्द्येयाथाम् लर्द्येध्वम्
उत्तमलर्द्येय लर्द्येवहि लर्द्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलर्दयतु लर्दयताम् लर्दयन्तु
मध्यमलर्दय लर्दयतम् लर्दयत
उत्तमलर्दयानि लर्दयाव लर्दयाम


आत्मनेपदेएकद्विबहु
प्रथमलर्दयताम् लर्दयेताम् लर्दयन्ताम्
मध्यमलर्दयस्व लर्दयेथाम् लर्दयध्वम्
उत्तमलर्दयै लर्दयावहै लर्दयामहै


कर्मणिएकद्विबहु
प्रथमलर्द्यताम् लर्द्येताम् लर्द्यन्ताम्
मध्यमलर्द्यस्व लर्द्येथाम् लर्द्यध्वम्
उत्तमलर्द्यै लर्द्यावहै लर्द्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलर्दयिष्यति लर्दयिष्यतः लर्दयिष्यन्ति
मध्यमलर्दयिष्यसि लर्दयिष्यथः लर्दयिष्यथ
उत्तमलर्दयिष्यामि लर्दयिष्यावः लर्दयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमलर्दयिष्यते लर्दयिष्येते लर्दयिष्यन्ते
मध्यमलर्दयिष्यसे लर्दयिष्येथे लर्दयिष्यध्वे
उत्तमलर्दयिष्ये लर्दयिष्यावहे लर्दयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमलर्दयिता लर्दयितारौ लर्दयितारः
मध्यमलर्दयितासि लर्दयितास्थः लर्दयितास्थ
उत्तमलर्दयितास्मि लर्दयितास्वः लर्दयितास्मः

कृदन्त

क्त
लर्दित m. n. लर्दिता f.

क्तवतु
लर्दितवत् m. n. लर्दितवती f.

शतृ
लर्दयत् m. n. लर्दयन्ती f.

शानच्
लर्दयमान m. n. लर्दयमाना f.

शानच् कर्मणि
लर्द्यमान m. n. लर्द्यमाना f.

लुडादेश पर
लर्दयिष्यत् m. n. लर्दयिष्यन्ती f.

लुडादेश आत्म
लर्दयिष्यमाण m. n. लर्दयिष्यमाणा f.

तव्य
लर्दयितव्य m. n. लर्दयितव्या f.

यत्
लर्द्य m. n. लर्द्या f.

अनीयर्
लर्दनीय m. n. लर्दनीया f.

अव्यय

तुमुन्
लर्दयितुम्

क्त्वा
लर्दयित्वा

ल्यप्
॰लर्द्य

लिट्
लर्दयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria