सुबन्तावली ?लर्दयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमालर्दयिष्यमाणः लर्दयिष्यमाणौ लर्दयिष्यमाणाः
सम्बोधनम्लर्दयिष्यमाण लर्दयिष्यमाणौ लर्दयिष्यमाणाः
द्वितीयालर्दयिष्यमाणम् लर्दयिष्यमाणौ लर्दयिष्यमाणान्
तृतीयालर्दयिष्यमाणेन लर्दयिष्यमाणाभ्याम् लर्दयिष्यमाणैः लर्दयिष्यमाणेभिः
चतुर्थीलर्दयिष्यमाणाय लर्दयिष्यमाणाभ्याम् लर्दयिष्यमाणेभ्यः
पञ्चमीलर्दयिष्यमाणात् लर्दयिष्यमाणाभ्याम् लर्दयिष्यमाणेभ्यः
षष्ठीलर्दयिष्यमाणस्य लर्दयिष्यमाणयोः लर्दयिष्यमाणानाम्
सप्तमीलर्दयिष्यमाणे लर्दयिष्यमाणयोः लर्दयिष्यमाणेषु

समास लर्दयिष्यमाण

अव्यय ॰लर्दयिष्यमाणम् ॰लर्दयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria