तिङन्तावली लल्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमललति ललतः ललन्ति
मध्यमललसि ललथः ललथ
उत्तमललामि ललावः ललामः


कर्मणिएकद्विबहु
प्रथमलल्यते लल्येते लल्यन्ते
मध्यमलल्यसे लल्येथे लल्यध्वे
उत्तमलल्ये लल्यावहे लल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअललत् अललताम् अललन्
मध्यमअललः अललतम् अललत
उत्तमअललम् अललाव अललाम


कर्मणिएकद्विबहु
प्रथमअलल्यत अलल्येताम् अलल्यन्त
मध्यमअलल्यथाः अलल्येथाम् अलल्यध्वम्
उत्तमअलल्ये अलल्यावहि अलल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमललेत् ललेताम् ललेयुः
मध्यमललेः ललेतम् ललेत
उत्तमललेयम् ललेव ललेम


कर्मणिएकद्विबहु
प्रथमलल्येत लल्येयाताम् लल्येरन्
मध्यमलल्येथाः लल्येयाथाम् लल्येध्वम्
उत्तमलल्येय लल्येवहि लल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमललतु ललताम् ललन्तु
मध्यमलल ललतम् ललत
उत्तमललानि ललाव ललाम


कर्मणिएकद्विबहु
प्रथमलल्यताम् लल्येताम् लल्यन्ताम्
मध्यमलल्यस्व लल्येथाम् लल्यध्वम्
उत्तमलल्यै लल्यावहै लल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमललिष्यति ललिष्यतः ललिष्यन्ति
मध्यमललिष्यसि ललिष्यथः ललिष्यथ
उत्तमललिष्यामि ललिष्यावः ललिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमललिता ललितारौ ललितारः
मध्यमललितासि ललितास्थः ललितास्थ
उत्तमललितास्मि ललितास्वः ललितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमललाल लेलतुः लेलुः
मध्यमलेलिथ ललल्थ लेलथुः लेल
उत्तमललाल ललल लेलिव लेलिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमलल्यात् लल्यास्ताम् लल्यासुः
मध्यमलल्याः लल्यास्तम् लल्यास्त
उत्तमलल्यासम् लल्यास्व लल्यास्म

कृदन्त

क्त
ललित m. n. ललिता f.

क्तवतु
ललितवत् m. n. ललितवती f.

शतृ
ललत् m. n. ललन्ती f.

शानच् कर्मणि
लल्यमान m. n. लल्यमाना f.

लुडादेश पर
ललिष्यत् m. n. ललिष्यन्ती f.

तव्य
ललितव्य m. n. ललितव्या f.

यत्
लाल्य m. n. लाल्या f.

अनीयर्
ललनीय m. n. ललनीया f.

लिडादेश पर
लेलिवस् m. n. लेलुषी f.

अव्यय

तुमुन्
ललितुम्

क्त्वा
ललित्वा

ल्यप्
॰लल्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमलालयति ललयति लालयतः ललयतः लालयन्ति ललयन्ति
मध्यमलालयसि ललयसि लालयथः ललयथः लालयथ ललयथ
उत्तमलालयामि ललयामि लालयावः ललयावः लालयामः ललयामः


आत्मनेपदेएकद्विबहु
प्रथमलालयते ललयते लालयेते ललयेते लालयन्ते ललयन्ते
मध्यमलालयसे ललयसे लालयेथे ललयेथे लालयध्वे ललयध्वे
उत्तमलालये ललये लालयावहे ललयावहे लालयामहे ललयामहे


कर्मणिएकद्विबहु
प्रथमलाल्यते लल्यते लाल्येते लल्येते लाल्यन्ते लल्यन्ते
मध्यमलाल्यसे लल्यसे लाल्येथे लल्येथे लाल्यध्वे लल्यध्वे
उत्तमलाल्ये लल्ये लाल्यावहे लल्यावहे लाल्यामहे लल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलालयत् अललयत् अलालयताम् अललयताम् अलालयन् अललयन्
मध्यमअलालयः अललयः अलालयतम् अललयतम् अलालयत अललयत
उत्तमअलालयम् अललयम् अलालयाव अललयाव अलालयाम अललयाम


आत्मनेपदेएकद्विबहु
प्रथमअलालयत अललयत अलालयेताम् अललयेताम् अलालयन्त अललयन्त
मध्यमअलालयथाः अललयथाः अलालयेथाम् अललयेथाम् अलालयध्वम् अललयध्वम्
उत्तमअलालये अललये अलालयावहि अललयावहि अलालयामहि अललयामहि


कर्मणिएकद्विबहु
प्रथमअलाल्यत अलल्यत अलाल्येताम् अलल्येताम् अलाल्यन्त अलल्यन्त
मध्यमअलाल्यथाः अलल्यथाः अलाल्येथाम् अलल्येथाम् अलाल्यध्वम् अलल्यध्वम्
उत्तमअलाल्ये अलल्ये अलाल्यावहि अलल्यावहि अलाल्यामहि अलल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलालयेत् ललयेत् लालयेताम् ललयेताम् लालयेयुः ललयेयुः
मध्यमलालयेः ललयेः लालयेतम् ललयेतम् लालयेत ललयेत
उत्तमलालयेयम् ललयेयम् लालयेव ललयेव लालयेम ललयेम


आत्मनेपदेएकद्विबहु
प्रथमलालयेत ललयेत लालयेयाताम् ललयेयाताम् लालयेरन् ललयेरन्
मध्यमलालयेथाः ललयेथाः लालयेयाथाम् ललयेयाथाम् लालयेध्वम् ललयेध्वम्
उत्तमलालयेय ललयेय लालयेवहि ललयेवहि लालयेमहि ललयेमहि


कर्मणिएकद्विबहु
प्रथमलाल्येत लल्येत लाल्येयाताम् लल्येयाताम् लाल्येरन् लल्येरन्
मध्यमलाल्येथाः लल्येथाः लाल्येयाथाम् लल्येयाथाम् लाल्येध्वम् लल्येध्वम्
उत्तमलाल्येय लल्येय लाल्येवहि लल्येवहि लाल्येमहि लल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलालयतु ललयतु लालयताम् ललयताम् लालयन्तु ललयन्तु
मध्यमलालय ललय लालयतम् ललयतम् लालयत ललयत
उत्तमलालयानि ललयानि लालयाव ललयाव लालयाम ललयाम


आत्मनेपदेएकद्विबहु
प्रथमलालयताम् ललयताम् लालयेताम् ललयेताम् लालयन्ताम् ललयन्ताम्
मध्यमलालयस्व ललयस्व लालयेथाम् ललयेथाम् लालयध्वम् ललयध्वम्
उत्तमलालयै ललयै लालयावहै ललयावहै लालयामहै ललयामहै


कर्मणिएकद्विबहु
प्रथमलाल्यताम् लल्यताम् लाल्येताम् लल्येताम् लाल्यन्ताम् लल्यन्ताम्
मध्यमलाल्यस्व लल्यस्व लाल्येथाम् लल्येथाम् लाल्यध्वम् लल्यध्वम्
उत्तमलाल्यै लल्यै लाल्यावहै लल्यावहै लाल्यामहै लल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलालयिष्यति ललयिष्यति लालयिष्यतः ललयिष्यतः लालयिष्यन्ति ललयिष्यन्ति
मध्यमलालयिष्यसि ललयिष्यसि लालयिष्यथः ललयिष्यथः लालयिष्यथ ललयिष्यथ
उत्तमलालयिष्यामि ललयिष्यामि लालयिष्यावः ललयिष्यावः लालयिष्यामः ललयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमलालयिष्यते ललयिष्यते लालयिष्येते ललयिष्येते लालयिष्यन्ते ललयिष्यन्ते
मध्यमलालयिष्यसे ललयिष्यसे लालयिष्येथे ललयिष्येथे लालयिष्यध्वे ललयिष्यध्वे
उत्तमलालयिष्ये ललयिष्ये लालयिष्यावहे ललयिष्यावहे लालयिष्यामहे ललयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमलालयिता ललयिता लालयितारौ ललयितारौ लालयितारः ललयितारः
मध्यमलालयितासि ललयितासि लालयितास्थः ललयितास्थः लालयितास्थ ललयितास्थ
उत्तमलालयितास्मि ललयितास्मि लालयितास्वः ललयितास्वः लालयितास्मः ललयितास्मः

कृदन्त

क्त
ललित m. n. ललिता f.

क्त
लालित m. n. लालिता f.

क्तवतु
लालितवत् m. n. लालितवती f.

क्तवतु
ललितवत् m. n. ललितवती f.

शतृ
ललयत् m. n. ललयन्ती f.

शतृ
लालयत् m. n. लालयन्ती f.

शानच्
लालयमान m. n. लालयमाना f.

शानच्
ललयमान m. n. ललयमाना f.

शानच् कर्मणि
लल्यमान m. n. लल्यमाना f.

शानच् कर्मणि
लाल्यमान m. n. लाल्यमाना f.

लुडादेश पर
लालयिष्यत् m. n. लालयिष्यन्ती f.

लुडादेश पर
ललयिष्यत् m. n. ललयिष्यन्ती f.

लुडादेश आत्म
ललयिष्यमाण m. n. ललयिष्यमाणा f.

लुडादेश आत्म
लालयिष्यमाण m. n. लालयिष्यमाणा f.

यत्
लाल्य m. n. लाल्या f.

अनीयर्
लालनीय m. n. लालनीया f.

तव्य
लालयितव्य m. n. लालयितव्या f.

यत्
लल्य m. n. लल्या f.

अनीयर्
ललनीय m. n. ललनीया f.

तव्य
ललयितव्य m. n. ललयितव्या f.

अव्यय

तुमुन्
लालयितुम्

तुमुन्
ललयितुम्

क्त्वा
लालयित्वा

क्त्वा
ललयित्वा

ल्यप्
॰लाल्य

ल्यप्
॰लल्य

लिट्
लालयाम्

लिट्
ललयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria