तिङन्तावली
लल्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ललति
ललतः
ललन्ति
मध्यम
ललसि
ललथः
ललथ
उत्तम
ललामि
ललावः
ललामः
कर्मणि
एक
द्वि
बहु
प्रथम
लल्यते
लल्येते
लल्यन्ते
मध्यम
लल्यसे
लल्येथे
लल्यध्वे
उत्तम
लल्ये
लल्यावहे
लल्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अललत्
अललताम्
अललन्
मध्यम
अललः
अललतम्
अललत
उत्तम
अललम्
अललाव
अललाम
कर्मणि
एक
द्वि
बहु
प्रथम
अलल्यत
अलल्येताम्
अलल्यन्त
मध्यम
अलल्यथाः
अलल्येथाम्
अलल्यध्वम्
उत्तम
अलल्ये
अलल्यावहि
अलल्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ललेत्
ललेताम्
ललेयुः
मध्यम
ललेः
ललेतम्
ललेत
उत्तम
ललेयम्
ललेव
ललेम
कर्मणि
एक
द्वि
बहु
प्रथम
लल्येत
लल्येयाताम्
लल्येरन्
मध्यम
लल्येथाः
लल्येयाथाम्
लल्येध्वम्
उत्तम
लल्येय
लल्येवहि
लल्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ललतु
ललताम्
ललन्तु
मध्यम
लल
ललतम्
ललत
उत्तम
ललानि
ललाव
ललाम
कर्मणि
एक
द्वि
बहु
प्रथम
लल्यताम्
लल्येताम्
लल्यन्ताम्
मध्यम
लल्यस्व
लल्येथाम्
लल्यध्वम्
उत्तम
लल्यै
लल्यावहै
लल्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ललिष्यति
ललिष्यतः
ललिष्यन्ति
मध्यम
ललिष्यसि
ललिष्यथः
ललिष्यथ
उत्तम
ललिष्यामि
ललिष्यावः
ललिष्यामः
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ललिता
ललितारौ
ललितारः
मध्यम
ललितासि
ललितास्थः
ललितास्थ
उत्तम
ललितास्मि
ललितास्वः
ललितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ललाल
लेलतुः
लेलुः
मध्यम
लेलिथ
ललल्थ
लेलथुः
लेल
उत्तम
ललाल
ललल
लेलिव
लेलिम
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लल्यात्
लल्यास्ताम्
लल्यासुः
मध्यम
लल्याः
लल्यास्तम्
लल्यास्त
उत्तम
लल्यासम्
लल्यास्व
लल्यास्म
कृदन्त
क्त
ललित
m.
n.
ललिता
f.
क्तवतु
ललितवत्
m.
n.
ललितवती
f.
शतृ
ललत्
m.
n.
ललन्ती
f.
शानच् कर्मणि
लल्यमान
m.
n.
लल्यमाना
f.
लुडादेश पर
ललिष्यत्
m.
n.
ललिष्यन्ती
f.
तव्य
ललितव्य
m.
n.
ललितव्या
f.
यत्
लाल्य
m.
n.
लाल्या
f.
अनीयर्
ललनीय
m.
n.
ललनीया
f.
लिडादेश पर
लेलिवस्
m.
n.
लेलुषी
f.
अव्यय
तुमुन्
ललितुम्
क्त्वा
ललित्वा
ल्यप्
॰लल्य
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लालयति
ललयति
लालयतः
ललयतः
लालयन्ति
ललयन्ति
मध्यम
लालयसि
ललयसि
लालयथः
ललयथः
लालयथ
ललयथ
उत्तम
लालयामि
ललयामि
लालयावः
ललयावः
लालयामः
ललयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
लालयते
ललयते
लालयेते
ललयेते
लालयन्ते
ललयन्ते
मध्यम
लालयसे
ललयसे
लालयेथे
ललयेथे
लालयध्वे
ललयध्वे
उत्तम
लालये
ललये
लालयावहे
ललयावहे
लालयामहे
ललयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
लाल्यते
लल्यते
लाल्येते
लल्येते
लाल्यन्ते
लल्यन्ते
मध्यम
लाल्यसे
लल्यसे
लाल्येथे
लल्येथे
लाल्यध्वे
लल्यध्वे
उत्तम
लाल्ये
लल्ये
लाल्यावहे
लल्यावहे
लाल्यामहे
लल्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अलालयत्
अललयत्
अलालयताम्
अललयताम्
अलालयन्
अललयन्
मध्यम
अलालयः
अललयः
अलालयतम्
अललयतम्
अलालयत
अललयत
उत्तम
अलालयम्
अललयम्
अलालयाव
अललयाव
अलालयाम
अललयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अलालयत
अललयत
अलालयेताम्
अललयेताम्
अलालयन्त
अललयन्त
मध्यम
अलालयथाः
अललयथाः
अलालयेथाम्
अललयेथाम्
अलालयध्वम्
अललयध्वम्
उत्तम
अलालये
अललये
अलालयावहि
अललयावहि
अलालयामहि
अललयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अलाल्यत
अलल्यत
अलाल्येताम्
अलल्येताम्
अलाल्यन्त
अलल्यन्त
मध्यम
अलाल्यथाः
अलल्यथाः
अलाल्येथाम्
अलल्येथाम्
अलाल्यध्वम्
अलल्यध्वम्
उत्तम
अलाल्ये
अलल्ये
अलाल्यावहि
अलल्यावहि
अलाल्यामहि
अलल्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लालयेत्
ललयेत्
लालयेताम्
ललयेताम्
लालयेयुः
ललयेयुः
मध्यम
लालयेः
ललयेः
लालयेतम्
ललयेतम्
लालयेत
ललयेत
उत्तम
लालयेयम्
ललयेयम्
लालयेव
ललयेव
लालयेम
ललयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
लालयेत
ललयेत
लालयेयाताम्
ललयेयाताम्
लालयेरन्
ललयेरन्
मध्यम
लालयेथाः
ललयेथाः
लालयेयाथाम्
ललयेयाथाम्
लालयेध्वम्
ललयेध्वम्
उत्तम
लालयेय
ललयेय
लालयेवहि
ललयेवहि
लालयेमहि
ललयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
लाल्येत
लल्येत
लाल्येयाताम्
लल्येयाताम्
लाल्येरन्
लल्येरन्
मध्यम
लाल्येथाः
लल्येथाः
लाल्येयाथाम्
लल्येयाथाम्
लाल्येध्वम्
लल्येध्वम्
उत्तम
लाल्येय
लल्येय
लाल्येवहि
लल्येवहि
लाल्येमहि
लल्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लालयतु
ललयतु
लालयताम्
ललयताम्
लालयन्तु
ललयन्तु
मध्यम
लालय
ललय
लालयतम्
ललयतम्
लालयत
ललयत
उत्तम
लालयानि
ललयानि
लालयाव
ललयाव
लालयाम
ललयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
लालयताम्
ललयताम्
लालयेताम्
ललयेताम्
लालयन्ताम्
ललयन्ताम्
मध्यम
लालयस्व
ललयस्व
लालयेथाम्
ललयेथाम्
लालयध्वम्
ललयध्वम्
उत्तम
लालयै
ललयै
लालयावहै
ललयावहै
लालयामहै
ललयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
लाल्यताम्
लल्यताम्
लाल्येताम्
लल्येताम्
लाल्यन्ताम्
लल्यन्ताम्
मध्यम
लाल्यस्व
लल्यस्व
लाल्येथाम्
लल्येथाम्
लाल्यध्वम्
लल्यध्वम्
उत्तम
लाल्यै
लल्यै
लाल्यावहै
लल्यावहै
लाल्यामहै
लल्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लालयिष्यति
ललयिष्यति
लालयिष्यतः
ललयिष्यतः
लालयिष्यन्ति
ललयिष्यन्ति
मध्यम
लालयिष्यसि
ललयिष्यसि
लालयिष्यथः
ललयिष्यथः
लालयिष्यथ
ललयिष्यथ
उत्तम
लालयिष्यामि
ललयिष्यामि
लालयिष्यावः
ललयिष्यावः
लालयिष्यामः
ललयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
लालयिष्यते
ललयिष्यते
लालयिष्येते
ललयिष्येते
लालयिष्यन्ते
ललयिष्यन्ते
मध्यम
लालयिष्यसे
ललयिष्यसे
लालयिष्येथे
ललयिष्येथे
लालयिष्यध्वे
ललयिष्यध्वे
उत्तम
लालयिष्ये
ललयिष्ये
लालयिष्यावहे
ललयिष्यावहे
लालयिष्यामहे
ललयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लालयिता
ललयिता
लालयितारौ
ललयितारौ
लालयितारः
ललयितारः
मध्यम
लालयितासि
ललयितासि
लालयितास्थः
ललयितास्थः
लालयितास्थ
ललयितास्थ
उत्तम
लालयितास्मि
ललयितास्मि
लालयितास्वः
ललयितास्वः
लालयितास्मः
ललयितास्मः
कृदन्त
क्त
ललित
m.
n.
ललिता
f.
क्त
लालित
m.
n.
लालिता
f.
क्तवतु
लालितवत्
m.
n.
लालितवती
f.
क्तवतु
ललितवत्
m.
n.
ललितवती
f.
शतृ
ललयत्
m.
n.
ललयन्ती
f.
शतृ
लालयत्
m.
n.
लालयन्ती
f.
शानच्
लालयमान
m.
n.
लालयमाना
f.
शानच्
ललयमान
m.
n.
ललयमाना
f.
शानच् कर्मणि
लल्यमान
m.
n.
लल्यमाना
f.
शानच् कर्मणि
लाल्यमान
m.
n.
लाल्यमाना
f.
लुडादेश पर
लालयिष्यत्
m.
n.
लालयिष्यन्ती
f.
लुडादेश पर
ललयिष्यत्
m.
n.
ललयिष्यन्ती
f.
लुडादेश आत्म
ललयिष्यमाण
m.
n.
ललयिष्यमाणा
f.
लुडादेश आत्म
लालयिष्यमाण
m.
n.
लालयिष्यमाणा
f.
यत्
लाल्य
m.
n.
लाल्या
f.
अनीयर्
लालनीय
m.
n.
लालनीया
f.
तव्य
लालयितव्य
m.
n.
लालयितव्या
f.
यत्
लल्य
m.
n.
लल्या
f.
अनीयर्
ललनीय
m.
n.
ललनीया
f.
तव्य
ललयितव्य
m.
n.
ललयितव्या
f.
अव्यय
तुमुन्
लालयितुम्
तुमुन्
ललयितुम्
क्त्वा
लालयित्वा
क्त्वा
ललयित्वा
ल्यप्
॰लाल्य
ल्यप्
॰लल्य
लिट्
लालयाम्
लिट्
ललयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025