सुबन्तावली ?लालयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमालालयिष्यमाणः लालयिष्यमाणौ लालयिष्यमाणाः
सम्बोधनम्लालयिष्यमाण लालयिष्यमाणौ लालयिष्यमाणाः
द्वितीयालालयिष्यमाणम् लालयिष्यमाणौ लालयिष्यमाणान्
तृतीयालालयिष्यमाणेन लालयिष्यमाणाभ्याम् लालयिष्यमाणैः लालयिष्यमाणेभिः
चतुर्थीलालयिष्यमाणाय लालयिष्यमाणाभ्याम् लालयिष्यमाणेभ्यः
पञ्चमीलालयिष्यमाणात् लालयिष्यमाणाभ्याम् लालयिष्यमाणेभ्यः
षष्ठीलालयिष्यमाणस्य लालयिष्यमाणयोः लालयिष्यमाणानाम्
सप्तमीलालयिष्यमाणे लालयिष्यमाणयोः लालयिष्यमाणेषु

समास लालयिष्यमाण

अव्यय ॰लालयिष्यमाणम् ॰लालयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria