तिङन्तावली ?लख्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमलखति लखतः लखन्ति
मध्यमलखसि लखथः लखथ
उत्तमलखामि लखावः लखामः


आत्मनेपदेएकद्विबहु
प्रथमलखते लखेते लखन्ते
मध्यमलखसे लखेथे लखध्वे
उत्तमलखे लखावहे लखामहे


कर्मणिएकद्विबहु
प्रथमलख्यते लख्येते लख्यन्ते
मध्यमलख्यसे लख्येथे लख्यध्वे
उत्तमलख्ये लख्यावहे लख्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलखत् अलखताम् अलखन्
मध्यमअलखः अलखतम् अलखत
उत्तमअलखम् अलखाव अलखाम


आत्मनेपदेएकद्विबहु
प्रथमअलखत अलखेताम् अलखन्त
मध्यमअलखथाः अलखेथाम् अलखध्वम्
उत्तमअलखे अलखावहि अलखामहि


कर्मणिएकद्विबहु
प्रथमअलख्यत अलख्येताम् अलख्यन्त
मध्यमअलख्यथाः अलख्येथाम् अलख्यध्वम्
उत्तमअलख्ये अलख्यावहि अलख्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलखेत् लखेताम् लखेयुः
मध्यमलखेः लखेतम् लखेत
उत्तमलखेयम् लखेव लखेम


आत्मनेपदेएकद्विबहु
प्रथमलखेत लखेयाताम् लखेरन्
मध्यमलखेथाः लखेयाथाम् लखेध्वम्
उत्तमलखेय लखेवहि लखेमहि


कर्मणिएकद्विबहु
प्रथमलख्येत लख्येयाताम् लख्येरन्
मध्यमलख्येथाः लख्येयाथाम् लख्येध्वम्
उत्तमलख्येय लख्येवहि लख्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलखतु लखताम् लखन्तु
मध्यमलख लखतम् लखत
उत्तमलखानि लखाव लखाम


आत्मनेपदेएकद्विबहु
प्रथमलखताम् लखेताम् लखन्ताम्
मध्यमलखस्व लखेथाम् लखध्वम्
उत्तमलखै लखावहै लखामहै


कर्मणिएकद्विबहु
प्रथमलख्यताम् लख्येताम् लख्यन्ताम्
मध्यमलख्यस्व लख्येथाम् लख्यध्वम्
उत्तमलख्यै लख्यावहै लख्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलखिष्यति लखिष्यतः लखिष्यन्ति
मध्यमलखिष्यसि लखिष्यथः लखिष्यथ
उत्तमलखिष्यामि लखिष्यावः लखिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमलखिष्यते लखिष्येते लखिष्यन्ते
मध्यमलखिष्यसे लखिष्येथे लखिष्यध्वे
उत्तमलखिष्ये लखिष्यावहे लखिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमलखिता लखितारौ लखितारः
मध्यमलखितासि लखितास्थः लखितास्थ
उत्तमलखितास्मि लखितास्वः लखितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमललाख लेखतुः लेखुः
मध्यमलेखिथ ललख्थ लेखथुः लेख
उत्तमललाख ललख लेखिव लेखिम


आत्मनेपदेएकद्विबहु
प्रथमलेखे लेखाते लेखिरे
मध्यमलेखिषे लेखाथे लेखिध्वे
उत्तमलेखे लेखिवहे लेखिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमलख्यात् लख्यास्ताम् लख्यासुः
मध्यमलख्याः लख्यास्तम् लख्यास्त
उत्तमलख्यासम् लख्यास्व लख्यास्म

कृदन्त

क्त
लख्त m. n. लख्ता f.

क्तवतु
लख्तवत् m. n. लख्तवती f.

शतृ
लखत् m. n. लखन्ती f.

शानच्
लखमान m. n. लखमाना f.

शानच् कर्मणि
लख्यमान m. n. लख्यमाना f.

लुडादेश पर
लखिष्यत् m. n. लखिष्यन्ती f.

लुडादेश आत्म
लखिष्यमाण m. n. लखिष्यमाणा f.

तव्य
लखितव्य m. n. लखितव्या f.

यत्
लाख्य m. n. लाख्या f.

अनीयर्
लखनीय m. n. लखनीया f.

लिडादेश पर
लेखिवस् m. n. लेखुषी f.

लिडादेश आत्म
लेखान m. n. लेखाना f.

अव्यय

तुमुन्
लखितुम्

क्त्वा
लख्त्वा

ल्यप्
॰लख्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria