सुबन्तावली ?लखनीय

Roma

पुमान्एकद्विबहु
प्रथमालखनीयः लखनीयौ लखनीयाः
सम्बोधनम्लखनीय लखनीयौ लखनीयाः
द्वितीयालखनीयम् लखनीयौ लखनीयान्
तृतीयालखनीयेन लखनीयाभ्याम् लखनीयैः लखनीयेभिः
चतुर्थीलखनीयाय लखनीयाभ्याम् लखनीयेभ्यः
पञ्चमीलखनीयात् लखनीयाभ्याम् लखनीयेभ्यः
षष्ठीलखनीयस्य लखनीययोः लखनीयानाम्
सप्तमीलखनीये लखनीययोः लखनीयेषु

समास लखनीय

अव्यय ॰लखनीयम् ॰लखनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria