तिङन्तावली ?लज्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमलजयति लजयतः लजयन्ति
मध्यमलजयसि लजयथः लजयथ
उत्तमलजयामि लजयावः लजयामः


आत्मनेपदेएकद्विबहु
प्रथमलजयते लजयेते लजयन्ते
मध्यमलजयसे लजयेथे लजयध्वे
उत्तमलजये लजयावहे लजयामहे


कर्मणिएकद्विबहु
प्रथमलज्यते लज्येते लज्यन्ते
मध्यमलज्यसे लज्येथे लज्यध्वे
उत्तमलज्ये लज्यावहे लज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलजयत् अलजयताम् अलजयन्
मध्यमअलजयः अलजयतम् अलजयत
उत्तमअलजयम् अलजयाव अलजयाम


आत्मनेपदेएकद्विबहु
प्रथमअलजयत अलजयेताम् अलजयन्त
मध्यमअलजयथाः अलजयेथाम् अलजयध्वम्
उत्तमअलजये अलजयावहि अलजयामहि


कर्मणिएकद्विबहु
प्रथमअलज्यत अलज्येताम् अलज्यन्त
मध्यमअलज्यथाः अलज्येथाम् अलज्यध्वम्
उत्तमअलज्ये अलज्यावहि अलज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलजयेत् लजयेताम् लजयेयुः
मध्यमलजयेः लजयेतम् लजयेत
उत्तमलजयेयम् लजयेव लजयेम


आत्मनेपदेएकद्विबहु
प्रथमलजयेत लजयेयाताम् लजयेरन्
मध्यमलजयेथाः लजयेयाथाम् लजयेध्वम्
उत्तमलजयेय लजयेवहि लजयेमहि


कर्मणिएकद्विबहु
प्रथमलज्येत लज्येयाताम् लज्येरन्
मध्यमलज्येथाः लज्येयाथाम् लज्येध्वम्
उत्तमलज्येय लज्येवहि लज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलजयतु लजयताम् लजयन्तु
मध्यमलजय लजयतम् लजयत
उत्तमलजयानि लजयाव लजयाम


आत्मनेपदेएकद्विबहु
प्रथमलजयताम् लजयेताम् लजयन्ताम्
मध्यमलजयस्व लजयेथाम् लजयध्वम्
उत्तमलजयै लजयावहै लजयामहै


कर्मणिएकद्विबहु
प्रथमलज्यताम् लज्येताम् लज्यन्ताम्
मध्यमलज्यस्व लज्येथाम् लज्यध्वम्
उत्तमलज्यै लज्यावहै लज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलजयिष्यति लजयिष्यतः लजयिष्यन्ति
मध्यमलजयिष्यसि लजयिष्यथः लजयिष्यथ
उत्तमलजयिष्यामि लजयिष्यावः लजयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमलजयिष्यते लजयिष्येते लजयिष्यन्ते
मध्यमलजयिष्यसे लजयिष्येथे लजयिष्यध्वे
उत्तमलजयिष्ये लजयिष्यावहे लजयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमलजयिता लजयितारौ लजयितारः
मध्यमलजयितासि लजयितास्थः लजयितास्थ
उत्तमलजयितास्मि लजयितास्वः लजयितास्मः

कृदन्त

क्त
लजित m. n. लजिता f.

क्तवतु
लजितवत् m. n. लजितवती f.

शतृ
लजयत् m. n. लजयन्ती f.

शानच्
लजयमान m. n. लजयमाना f.

शानच् कर्मणि
लज्यमान m. n. लज्यमाना f.

लुडादेश पर
लजयिष्यत् m. n. लजयिष्यन्ती f.

लुडादेश आत्म
लजयिष्यमाण m. n. लजयिष्यमाणा f.

तव्य
लजयितव्य m. n. लजयितव्या f.

यत्
लज्य m. n. लज्या f.

अनीयर्
लजनीय m. n. लजनीया f.

अव्यय

तुमुन्
लजयितुम्

क्त्वा
लजयित्वा

ल्यप्
॰लजय्य

लिट्
लजयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria