सुबन्तावली ?लजयत्

Roma

पुमान्एकद्विबहु
प्रथमालजयन् लजयन्तौ लजयन्तः
सम्बोधनम्लजयन् लजयन्तौ लजयन्तः
द्वितीयालजयन्तम् लजयन्तौ लजयतः
तृतीयालजयता लजयद्भ्याम् लजयद्भिः
चतुर्थीलजयते लजयद्भ्याम् लजयद्भ्यः
पञ्चमीलजयतः लजयद्भ्याम् लजयद्भ्यः
षष्ठीलजयतः लजयतोः लजयताम्
सप्तमीलजयति लजयतोः लजयत्सु

समास लजयत्

अव्यय ॰लजयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria