तिङन्तावली ?लछ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमलछति लछतः लछन्ति
मध्यमलछसि लछथः लछथ
उत्तमलछामि लछावः लछामः


आत्मनेपदेएकद्विबहु
प्रथमलछते लछेते लछन्ते
मध्यमलछसे लछेथे लछध्वे
उत्तमलछे लछावहे लछामहे


कर्मणिएकद्विबहु
प्रथमलछ्यते लछ्येते लछ्यन्ते
मध्यमलछ्यसे लछ्येथे लछ्यध्वे
उत्तमलछ्ये लछ्यावहे लछ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलछत् अलछताम् अलछन्
मध्यमअलछः अलछतम् अलछत
उत्तमअलछम् अलछाव अलछाम


आत्मनेपदेएकद्विबहु
प्रथमअलछत अलछेताम् अलछन्त
मध्यमअलछथाः अलछेथाम् अलछध्वम्
उत्तमअलछे अलछावहि अलछामहि


कर्मणिएकद्विबहु
प्रथमअलछ्यत अलछ्येताम् अलछ्यन्त
मध्यमअलछ्यथाः अलछ्येथाम् अलछ्यध्वम्
उत्तमअलछ्ये अलछ्यावहि अलछ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलछेत् लछेताम् लछेयुः
मध्यमलछेः लछेतम् लछेत
उत्तमलछेयम् लछेव लछेम


आत्मनेपदेएकद्विबहु
प्रथमलछेत लछेयाताम् लछेरन्
मध्यमलछेथाः लछेयाथाम् लछेध्वम्
उत्तमलछेय लछेवहि लछेमहि


कर्मणिएकद्विबहु
प्रथमलछ्येत लछ्येयाताम् लछ्येरन्
मध्यमलछ्येथाः लछ्येयाथाम् लछ्येध्वम्
उत्तमलछ्येय लछ्येवहि लछ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलछतु लछताम् लछन्तु
मध्यमलछ लछतम् लछत
उत्तमलछानि लछाव लछाम


आत्मनेपदेएकद्विबहु
प्रथमलछताम् लछेताम् लछन्ताम्
मध्यमलछस्व लछेथाम् लछध्वम्
उत्तमलछै लछावहै लछामहै


कर्मणिएकद्विबहु
प्रथमलछ्यताम् लछ्येताम् लछ्यन्ताम्
मध्यमलछ्यस्व लछ्येथाम् लछ्यध्वम्
उत्तमलछ्यै लछ्यावहै लछ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलछिष्यति लछिष्यतः लछिष्यन्ति
मध्यमलछिष्यसि लछिष्यथः लछिष्यथ
उत्तमलछिष्यामि लछिष्यावः लछिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमलछिष्यते लछिष्येते लछिष्यन्ते
मध्यमलछिष्यसे लछिष्येथे लछिष्यध्वे
उत्तमलछिष्ये लछिष्यावहे लछिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमलछिता लछितारौ लछितारः
मध्यमलछितासि लछितास्थः लछितास्थ
उत्तमलछितास्मि लछितास्वः लछितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमललाछ लेछतुः लेछुः
मध्यमलेछिथ ललक्थ लेछथुः लेछ
उत्तमललाछ ललछ लेछिव लेछिम


आत्मनेपदेएकद्विबहु
प्रथमलेछे लेछाते लेछिरे
मध्यमलेछिषे लेछाथे लेछिध्वे
उत्तमलेछे लेछिवहे लेछिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमलछ्यात् लछ्यास्ताम् लछ्यासुः
मध्यमलछ्याः लछ्यास्तम् लछ्यास्त
उत्तमलछ्यासम् लछ्यास्व लछ्यास्म

कृदन्त

क्त
लष्ट m. n. लष्टा f.

क्तवतु
लष्टवत् m. n. लष्टवती f.

शतृ
लछत् m. n. लछन्ती f.

शानच्
लछमान m. n. लछमाना f.

शानच् कर्मणि
लछ्यमान m. n. लछ्यमाना f.

लुडादेश पर
लछिष्यत् m. n. लछिष्यन्ती f.

लुडादेश आत्म
लछिष्यमाण m. n. लछिष्यमाणा f.

तव्य
लछितव्य m. n. लछितव्या f.

यत्
लाछ्य m. n. लाछ्या f.

अनीयर्
लछनीय m. n. लछनीया f.

लिडादेश पर
लेछिवस् m. n. लेछुषी f.

लिडादेश आत्म
लेछान m. n. लेछाना f.

अव्यय

तुमुन्
लछितुम्

क्त्वा
लष्ट्वा

ल्यप्
॰लछ्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria