सुबन्तावली ?लछनीय

Roma

पुमान्एकद्विबहु
प्रथमालछनीयः लछनीयौ लछनीयाः
सम्बोधनम्लछनीय लछनीयौ लछनीयाः
द्वितीयालछनीयम् लछनीयौ लछनीयान्
तृतीयालछनीयेन लछनीयाभ्याम् लछनीयैः लछनीयेभिः
चतुर्थीलछनीयाय लछनीयाभ्याम् लछनीयेभ्यः
पञ्चमीलछनीयात् लछनीयाभ्याम् लछनीयेभ्यः
षष्ठीलछनीयस्य लछनीययोः लछनीयानाम्
सप्तमीलछनीये लछनीययोः लछनीयेषु

समास लछनीय

अव्यय ॰लछनीयम् ॰लछनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria