सुबन्तावली ?लभन्ती

Roma

स्त्रीएकद्विबहु
प्रथमालभन्ती लभन्त्यौ लभन्त्यः
सम्बोधनम्लभन्ति लभन्त्यौ लभन्त्यः
द्वितीयालभन्तीम् लभन्त्यौ लभन्तीः
तृतीयालभन्त्या लभन्तीभ्याम् लभन्तीभिः
चतुर्थीलभन्त्यै लभन्तीभ्याम् लभन्तीभ्यः
पञ्चमीलभन्त्याः लभन्तीभ्याम् लभन्तीभ्यः
षष्ठीलभन्त्याः लभन्त्योः लभन्तीनाम्
सप्तमीलभन्त्याम् लभन्त्योः लभन्तीषु

समास लभन्ति लभन्ती

अव्यय ॰लभन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria