तिङन्तावली लाला

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमलालायते लालायेते लालायन्ते
मध्यमलालायसे लालायेथे लालायध्वे
उत्तमलालाये लालायावहे लालायामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअलालायत अलालायेताम् अलालायन्त
मध्यमअलालायथाः अलालायेथाम् अलालायध्वम्
उत्तमअलालाये अलालायावहि अलालायामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमलालायेत लालायेयाताम् लालायेरन्
मध्यमलालायेथाः लालायेयाथाम् लालायेध्वम्
उत्तमलालायेय लालायेवहि लालायेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमलालायताम् लालायेताम् लालायन्ताम्
मध्यमलालायस्व लालायेथाम् लालायध्वम्
उत्तमलालायै लालायावहै लालायामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलालायिष्यति लालायिष्यतः लालायिष्यन्ति
मध्यमलालायिष्यसि लालायिष्यथः लालायिष्यथ
उत्तमलालायिष्यामि लालायिष्यावः लालायिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमलालायिष्यते लालायिष्येते लालायिष्यन्ते
मध्यमलालायिष्यसे लालायिष्येथे लालायिष्यध्वे
उत्तमलालायिष्ये लालायिष्यावहे लालायिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमलालायिता लालायितारौ लालायितारः
मध्यमलालायितासि लालायितास्थः लालायितास्थ
उत्तमलालायितास्मि लालायितास्वः लालायितास्मः

कृदन्त

क्त
लालित m. n. लालिता f.

क्तवतु
लालितवत् m. n. लालितवती f.

शानच्
लालायमान m. n. लालायमाना f.

लुडादेश पर
लालायिष्यत् m. n. लालायिष्यन्ती f.

लुडादेश आत्म
लालायिष्यमाण m. n. लालायिष्यमाणा f.

तव्य
लालायितव्य m. n. लालायितव्या f.

अव्यय

तुमुन्
लालायितुम्

क्त्वा
लालायित्वा

लिट्
लालायाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria