सुबन्तावली ?लालायिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमालालायिष्यन्ती लालायिष्यन्त्यौ लालायिष्यन्त्यः
सम्बोधनम्लालायिष्यन्ति लालायिष्यन्त्यौ लालायिष्यन्त्यः
द्वितीयालालायिष्यन्तीम् लालायिष्यन्त्यौ लालायिष्यन्तीः
तृतीयालालायिष्यन्त्या लालायिष्यन्तीभ्याम् लालायिष्यन्तीभिः
चतुर्थीलालायिष्यन्त्यै लालायिष्यन्तीभ्याम् लालायिष्यन्तीभ्यः
पञ्चमीलालायिष्यन्त्याः लालायिष्यन्तीभ्याम् लालायिष्यन्तीभ्यः
षष्ठीलालायिष्यन्त्याः लालायिष्यन्त्योः लालायिष्यन्तीनाम्
सप्तमीलालायिष्यन्त्याम् लालायिष्यन्त्योः लालायिष्यन्तीषु

समास लालायिष्यन्ति लालायिष्यन्ती

अव्यय ॰लालायिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria