तिङन्तावली ?लड्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमलडयति लडयतः लडयन्ति
मध्यमलडयसि लडयथः लडयथ
उत्तमलडयामि लडयावः लडयामः


आत्मनेपदेएकद्विबहु
प्रथमलडयते लडयेते लडयन्ते
मध्यमलडयसे लडयेथे लडयध्वे
उत्तमलडये लडयावहे लडयामहे


कर्मणिएकद्विबहु
प्रथमलड्यते लड्येते लड्यन्ते
मध्यमलड्यसे लड्येथे लड्यध्वे
उत्तमलड्ये लड्यावहे लड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलडयत् अलडयताम् अलडयन्
मध्यमअलडयः अलडयतम् अलडयत
उत्तमअलडयम् अलडयाव अलडयाम


आत्मनेपदेएकद्विबहु
प्रथमअलडयत अलडयेताम् अलडयन्त
मध्यमअलडयथाः अलडयेथाम् अलडयध्वम्
उत्तमअलडये अलडयावहि अलडयामहि


कर्मणिएकद्विबहु
प्रथमअलड्यत अलड्येताम् अलड्यन्त
मध्यमअलड्यथाः अलड्येथाम् अलड्यध्वम्
उत्तमअलड्ये अलड्यावहि अलड्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलडयेत् लडयेताम् लडयेयुः
मध्यमलडयेः लडयेतम् लडयेत
उत्तमलडयेयम् लडयेव लडयेम


आत्मनेपदेएकद्विबहु
प्रथमलडयेत लडयेयाताम् लडयेरन्
मध्यमलडयेथाः लडयेयाथाम् लडयेध्वम्
उत्तमलडयेय लडयेवहि लडयेमहि


कर्मणिएकद्विबहु
प्रथमलड्येत लड्येयाताम् लड्येरन्
मध्यमलड्येथाः लड्येयाथाम् लड्येध्वम्
उत्तमलड्येय लड्येवहि लड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलडयतु लडयताम् लडयन्तु
मध्यमलडय लडयतम् लडयत
उत्तमलडयानि लडयाव लडयाम


आत्मनेपदेएकद्विबहु
प्रथमलडयताम् लडयेताम् लडयन्ताम्
मध्यमलडयस्व लडयेथाम् लडयध्वम्
उत्तमलडयै लडयावहै लडयामहै


कर्मणिएकद्विबहु
प्रथमलड्यताम् लड्येताम् लड्यन्ताम्
मध्यमलड्यस्व लड्येथाम् लड्यध्वम्
उत्तमलड्यै लड्यावहै लड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलडयिष्यति लडयिष्यतः लडयिष्यन्ति
मध्यमलडयिष्यसि लडयिष्यथः लडयिष्यथ
उत्तमलडयिष्यामि लडयिष्यावः लडयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमलडयिष्यते लडयिष्येते लडयिष्यन्ते
मध्यमलडयिष्यसे लडयिष्येथे लडयिष्यध्वे
उत्तमलडयिष्ये लडयिष्यावहे लडयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमलडयिता लडयितारौ लडयितारः
मध्यमलडयितासि लडयितास्थः लडयितास्थ
उत्तमलडयितास्मि लडयितास्वः लडयितास्मः

कृदन्त

क्त
लडित m. n. लडिता f.

क्तवतु
लडितवत् m. n. लडितवती f.

शतृ
लडयत् m. n. लडयन्ती f.

शानच्
लडयमान m. n. लडयमाना f.

शानच् कर्मणि
लड्यमान m. n. लड्यमाना f.

लुडादेश पर
लडयिष्यत् m. n. लडयिष्यन्ती f.

लुडादेश आत्म
लडयिष्यमाण m. n. लडयिष्यमाणा f.

तव्य
लडयितव्य m. n. लडयितव्या f.

यत्
लड्य m. n. लड्या f.

अनीयर्
लडनीय m. n. लडनीया f.

अव्यय

तुमुन्
लडयितुम्

क्त्वा
लडयित्वा

ल्यप्
॰लडय्य

लिट्
लडयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria