सुबन्तावली ?लडयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमालडयिष्यमाणः लडयिष्यमाणौ लडयिष्यमाणाः
सम्बोधनम्लडयिष्यमाण लडयिष्यमाणौ लडयिष्यमाणाः
द्वितीयालडयिष्यमाणम् लडयिष्यमाणौ लडयिष्यमाणान्
तृतीयालडयिष्यमाणेन लडयिष्यमाणाभ्याम् लडयिष्यमाणैः लडयिष्यमाणेभिः
चतुर्थीलडयिष्यमाणाय लडयिष्यमाणाभ्याम् लडयिष्यमाणेभ्यः
पञ्चमीलडयिष्यमाणात् लडयिष्यमाणाभ्याम् लडयिष्यमाणेभ्यः
षष्ठीलडयिष्यमाणस्य लडयिष्यमाणयोः लडयिष्यमाणानाम्
सप्तमीलडयिष्यमाणे लडयिष्यमाणयोः लडयिष्यमाणेषु

समास लडयिष्यमाण

अव्यय ॰लडयिष्यमाणम् ॰लडयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria