तिङन्तावली ?कूप्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमकूपयति कूपयतः कूपयन्ति
मध्यमकूपयसि कूपयथः कूपयथ
उत्तमकूपयामि कूपयावः कूपयामः


आत्मनेपदेएकद्विबहु
प्रथमकूपयते कूपयेते कूपयन्ते
मध्यमकूपयसे कूपयेथे कूपयध्वे
उत्तमकूपये कूपयावहे कूपयामहे


कर्मणिएकद्विबहु
प्रथमकूप्यते कूप्येते कूप्यन्ते
मध्यमकूप्यसे कूप्येथे कूप्यध्वे
उत्तमकूप्ये कूप्यावहे कूप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकूपयत् अकूपयताम् अकूपयन्
मध्यमअकूपयः अकूपयतम् अकूपयत
उत्तमअकूपयम् अकूपयाव अकूपयाम


आत्मनेपदेएकद्विबहु
प्रथमअकूपयत अकूपयेताम् अकूपयन्त
मध्यमअकूपयथाः अकूपयेथाम् अकूपयध्वम्
उत्तमअकूपये अकूपयावहि अकूपयामहि


कर्मणिएकद्विबहु
प्रथमअकूप्यत अकूप्येताम् अकूप्यन्त
मध्यमअकूप्यथाः अकूप्येथाम् अकूप्यध्वम्
उत्तमअकूप्ये अकूप्यावहि अकूप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकूपयेत् कूपयेताम् कूपयेयुः
मध्यमकूपयेः कूपयेतम् कूपयेत
उत्तमकूपयेयम् कूपयेव कूपयेम


आत्मनेपदेएकद्विबहु
प्रथमकूपयेत कूपयेयाताम् कूपयेरन्
मध्यमकूपयेथाः कूपयेयाथाम् कूपयेध्वम्
उत्तमकूपयेय कूपयेवहि कूपयेमहि


कर्मणिएकद्विबहु
प्रथमकूप्येत कूप्येयाताम् कूप्येरन्
मध्यमकूप्येथाः कूप्येयाथाम् कूप्येध्वम्
उत्तमकूप्येय कूप्येवहि कूप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकूपयतु कूपयताम् कूपयन्तु
मध्यमकूपय कूपयतम् कूपयत
उत्तमकूपयानि कूपयाव कूपयाम


आत्मनेपदेएकद्विबहु
प्रथमकूपयताम् कूपयेताम् कूपयन्ताम्
मध्यमकूपयस्व कूपयेथाम् कूपयध्वम्
उत्तमकूपयै कूपयावहै कूपयामहै


कर्मणिएकद्विबहु
प्रथमकूप्यताम् कूप्येताम् कूप्यन्ताम्
मध्यमकूप्यस्व कूप्येथाम् कूप्यध्वम्
उत्तमकूप्यै कूप्यावहै कूप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकूपयिष्यति कूपयिष्यतः कूपयिष्यन्ति
मध्यमकूपयिष्यसि कूपयिष्यथः कूपयिष्यथ
उत्तमकूपयिष्यामि कूपयिष्यावः कूपयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकूपयिष्यते कूपयिष्येते कूपयिष्यन्ते
मध्यमकूपयिष्यसे कूपयिष्येथे कूपयिष्यध्वे
उत्तमकूपयिष्ये कूपयिष्यावहे कूपयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकूपयिता कूपयितारौ कूपयितारः
मध्यमकूपयितासि कूपयितास्थः कूपयितास्थ
उत्तमकूपयितास्मि कूपयितास्वः कूपयितास्मः

कृदन्त

क्त
कूपित m. n. कूपिता f.

क्तवतु
कूपितवत् m. n. कूपितवती f.

शतृ
कूपयत् m. n. कूपयन्ती f.

शानच्
कूपयमान m. n. कूपयमाना f.

शानच् कर्मणि
कूप्यमान m. n. कूप्यमाना f.

लुडादेश पर
कूपयिष्यत् m. n. कूपयिष्यन्ती f.

लुडादेश आत्म
कूपयिष्यमाण m. n. कूपयिष्यमाणा f.

तव्य
कूपयितव्य m. n. कूपयितव्या f.

यत्
कूप्य m. n. कूप्या f.

अनीयर्
कूपनीय m. n. कूपनीया f.

अव्यय

तुमुन्
कूपयितुम्

क्त्वा
कूपयित्वा

ल्यप्
॰कूप्य

लिट्
कूपयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria