सुबन्तावली ?कूपयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाकूपयिष्यमाणः कूपयिष्यमाणौ कूपयिष्यमाणाः
सम्बोधनम्कूपयिष्यमाण कूपयिष्यमाणौ कूपयिष्यमाणाः
द्वितीयाकूपयिष्यमाणम् कूपयिष्यमाणौ कूपयिष्यमाणान्
तृतीयाकूपयिष्यमाणेन कूपयिष्यमाणाभ्याम् कूपयिष्यमाणैः कूपयिष्यमाणेभिः
चतुर्थीकूपयिष्यमाणाय कूपयिष्यमाणाभ्याम् कूपयिष्यमाणेभ्यः
पञ्चमीकूपयिष्यमाणात् कूपयिष्यमाणाभ्याम् कूपयिष्यमाणेभ्यः
षष्ठीकूपयिष्यमाणस्य कूपयिष्यमाणयोः कूपयिष्यमाणानाम्
सप्तमीकूपयिष्यमाणे कूपयिष्यमाणयोः कूपयिष्यमाणेषु

समास कूपयिष्यमाण

अव्यय ॰कूपयिष्यमाणम् ॰कूपयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria