तिङन्तावली कुत्स्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमकुत्सयति कुत्सयतः कुत्सयन्ति
मध्यमकुत्सयसि कुत्सयथः कुत्सयथ
उत्तमकुत्सयामि कुत्सयावः कुत्सयामः


आत्मनेपदेएकद्विबहु
प्रथमकुत्सयते कुत्सयेते कुत्सयन्ते
मध्यमकुत्सयसे कुत्सयेथे कुत्सयध्वे
उत्तमकुत्सये कुत्सयावहे कुत्सयामहे


कर्मणिएकद्विबहु
प्रथमकुत्स्यते कुत्स्येते कुत्स्यन्ते
मध्यमकुत्स्यसे कुत्स्येथे कुत्स्यध्वे
उत्तमकुत्स्ये कुत्स्यावहे कुत्स्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकुत्सयत् अकुत्सयताम् अकुत्सयन्
मध्यमअकुत्सयः अकुत्सयतम् अकुत्सयत
उत्तमअकुत्सयम् अकुत्सयाव अकुत्सयाम


आत्मनेपदेएकद्विबहु
प्रथमअकुत्सयत अकुत्सयेताम् अकुत्सयन्त
मध्यमअकुत्सयथाः अकुत्सयेथाम् अकुत्सयध्वम्
उत्तमअकुत्सये अकुत्सयावहि अकुत्सयामहि


कर्मणिएकद्विबहु
प्रथमअकुत्स्यत अकुत्स्येताम् अकुत्स्यन्त
मध्यमअकुत्स्यथाः अकुत्स्येथाम् अकुत्स्यध्वम्
उत्तमअकुत्स्ये अकुत्स्यावहि अकुत्स्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकुत्सयेत् कुत्सयेताम् कुत्सयेयुः
मध्यमकुत्सयेः कुत्सयेतम् कुत्सयेत
उत्तमकुत्सयेयम् कुत्सयेव कुत्सयेम


आत्मनेपदेएकद्विबहु
प्रथमकुत्सयेत कुत्सयेयाताम् कुत्सयेरन्
मध्यमकुत्सयेथाः कुत्सयेयाथाम् कुत्सयेध्वम्
उत्तमकुत्सयेय कुत्सयेवहि कुत्सयेमहि


कर्मणिएकद्विबहु
प्रथमकुत्स्येत कुत्स्येयाताम् कुत्स्येरन्
मध्यमकुत्स्येथाः कुत्स्येयाथाम् कुत्स्येध्वम्
उत्तमकुत्स्येय कुत्स्येवहि कुत्स्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकुत्सयतु कुत्सयताम् कुत्सयन्तु
मध्यमकुत्सय कुत्सयतम् कुत्सयत
उत्तमकुत्सयानि कुत्सयाव कुत्सयाम


आत्मनेपदेएकद्विबहु
प्रथमकुत्सयताम् कुत्सयेताम् कुत्सयन्ताम्
मध्यमकुत्सयस्व कुत्सयेथाम् कुत्सयध्वम्
उत्तमकुत्सयै कुत्सयावहै कुत्सयामहै


कर्मणिएकद्विबहु
प्रथमकुत्स्यताम् कुत्स्येताम् कुत्स्यन्ताम्
मध्यमकुत्स्यस्व कुत्स्येथाम् कुत्स्यध्वम्
उत्तमकुत्स्यै कुत्स्यावहै कुत्स्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकुत्सयिष्यति कुत्सयिष्यतः कुत्सयिष्यन्ति
मध्यमकुत्सयिष्यसि कुत्सयिष्यथः कुत्सयिष्यथ
उत्तमकुत्सयिष्यामि कुत्सयिष्यावः कुत्सयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकुत्सयिष्यते कुत्सयिष्येते कुत्सयिष्यन्ते
मध्यमकुत्सयिष्यसे कुत्सयिष्येथे कुत्सयिष्यध्वे
उत्तमकुत्सयिष्ये कुत्सयिष्यावहे कुत्सयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकुत्सयिता कुत्सयितारौ कुत्सयितारः
मध्यमकुत्सयितासि कुत्सयितास्थः कुत्सयितास्थ
उत्तमकुत्सयितास्मि कुत्सयितास्वः कुत्सयितास्मः

कृदन्त

क्त
कुत्सित m. n. कुत्सिता f.

क्तवतु
कुत्सितवत् m. n. कुत्सितवती f.

शतृ
कुत्सयत् m. n. कुत्सयन्ती f.

शानच्
कुत्सयमान m. n. कुत्सयमाना f.

शानच् कर्मणि
कुत्स्यमान m. n. कुत्स्यमाना f.

लुडादेश पर
कुत्सयिष्यत् m. n. कुत्सयिष्यन्ती f.

लुडादेश आत्म
कुत्सयिष्यमाण m. n. कुत्सयिष्यमाणा f.

तव्य
कुत्सयितव्य m. n. कुत्सयितव्या f.

यत्
कुत्स्य m. n. कुत्स्या f.

अनीयर्
कुत्सनीय m. n. कुत्सनीया f.

अव्यय

तुमुन्
कुत्सयितुम्

क्त्वा
कुत्सयित्वा

ल्यप्
॰कुत्स्य

लिट्
कुत्सयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria