तिङन्तावली
कुत्स्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कुत्सयति
कुत्सयतः
कुत्सयन्ति
मध्यम
कुत्सयसि
कुत्सयथः
कुत्सयथ
उत्तम
कुत्सयामि
कुत्सयावः
कुत्सयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
कुत्सयते
कुत्सयेते
कुत्सयन्ते
मध्यम
कुत्सयसे
कुत्सयेथे
कुत्सयध्वे
उत्तम
कुत्सये
कुत्सयावहे
कुत्सयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
कुत्स्यते
कुत्स्येते
कुत्स्यन्ते
मध्यम
कुत्स्यसे
कुत्स्येथे
कुत्स्यध्वे
उत्तम
कुत्स्ये
कुत्स्यावहे
कुत्स्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अकुत्सयत्
अकुत्सयताम्
अकुत्सयन्
मध्यम
अकुत्सयः
अकुत्सयतम्
अकुत्सयत
उत्तम
अकुत्सयम्
अकुत्सयाव
अकुत्सयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अकुत्सयत
अकुत्सयेताम्
अकुत्सयन्त
मध्यम
अकुत्सयथाः
अकुत्सयेथाम्
अकुत्सयध्वम्
उत्तम
अकुत्सये
अकुत्सयावहि
अकुत्सयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अकुत्स्यत
अकुत्स्येताम्
अकुत्स्यन्त
मध्यम
अकुत्स्यथाः
अकुत्स्येथाम्
अकुत्स्यध्वम्
उत्तम
अकुत्स्ये
अकुत्स्यावहि
अकुत्स्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कुत्सयेत्
कुत्सयेताम्
कुत्सयेयुः
मध्यम
कुत्सयेः
कुत्सयेतम्
कुत्सयेत
उत्तम
कुत्सयेयम्
कुत्सयेव
कुत्सयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
कुत्सयेत
कुत्सयेयाताम्
कुत्सयेरन्
मध्यम
कुत्सयेथाः
कुत्सयेयाथाम्
कुत्सयेध्वम्
उत्तम
कुत्सयेय
कुत्सयेवहि
कुत्सयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
कुत्स्येत
कुत्स्येयाताम्
कुत्स्येरन्
मध्यम
कुत्स्येथाः
कुत्स्येयाथाम्
कुत्स्येध्वम्
उत्तम
कुत्स्येय
कुत्स्येवहि
कुत्स्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कुत्सयतु
कुत्सयताम्
कुत्सयन्तु
मध्यम
कुत्सय
कुत्सयतम्
कुत्सयत
उत्तम
कुत्सयानि
कुत्सयाव
कुत्सयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
कुत्सयताम्
कुत्सयेताम्
कुत्सयन्ताम्
मध्यम
कुत्सयस्व
कुत्सयेथाम्
कुत्सयध्वम्
उत्तम
कुत्सयै
कुत्सयावहै
कुत्सयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
कुत्स्यताम्
कुत्स्येताम्
कुत्स्यन्ताम्
मध्यम
कुत्स्यस्व
कुत्स्येथाम्
कुत्स्यध्वम्
उत्तम
कुत्स्यै
कुत्स्यावहै
कुत्स्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कुत्सयिष्यति
कुत्सयिष्यतः
कुत्सयिष्यन्ति
मध्यम
कुत्सयिष्यसि
कुत्सयिष्यथः
कुत्सयिष्यथ
उत्तम
कुत्सयिष्यामि
कुत्सयिष्यावः
कुत्सयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
कुत्सयिष्यते
कुत्सयिष्येते
कुत्सयिष्यन्ते
मध्यम
कुत्सयिष्यसे
कुत्सयिष्येथे
कुत्सयिष्यध्वे
उत्तम
कुत्सयिष्ये
कुत्सयिष्यावहे
कुत्सयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कुत्सयिता
कुत्सयितारौ
कुत्सयितारः
मध्यम
कुत्सयितासि
कुत्सयितास्थः
कुत्सयितास्थ
उत्तम
कुत्सयितास्मि
कुत्सयितास्वः
कुत्सयितास्मः
कृदन्त
क्त
कुत्सित
m.
n.
कुत्सिता
f.
क्तवतु
कुत्सितवत्
m.
n.
कुत्सितवती
f.
शतृ
कुत्सयत्
m.
n.
कुत्सयन्ती
f.
शानच्
कुत्सयमान
m.
n.
कुत्सयमाना
f.
शानच् कर्मणि
कुत्स्यमान
m.
n.
कुत्स्यमाना
f.
लुडादेश पर
कुत्सयिष्यत्
m.
n.
कुत्सयिष्यन्ती
f.
लुडादेश आत्म
कुत्सयिष्यमाण
m.
n.
कुत्सयिष्यमाणा
f.
तव्य
कुत्सयितव्य
m.
n.
कुत्सयितव्या
f.
यत्
कुत्स्य
m.
n.
कुत्स्या
f.
अनीयर्
कुत्सनीय
m.
n.
कुत्सनीया
f.
अव्यय
तुमुन्
कुत्सयितुम्
क्त्वा
कुत्सयित्वा
ल्यप्
॰कुत्स्य
लिट्
कुत्सयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023