सुबन्तावली ?कुत्सयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाकुत्सयितव्यः कुत्सयितव्यौ कुत्सयितव्याः
सम्बोधनम्कुत्सयितव्य कुत्सयितव्यौ कुत्सयितव्याः
द्वितीयाकुत्सयितव्यम् कुत्सयितव्यौ कुत्सयितव्यान्
तृतीयाकुत्सयितव्येन कुत्सयितव्याभ्याम् कुत्सयितव्यैः कुत्सयितव्येभिः
चतुर्थीकुत्सयितव्याय कुत्सयितव्याभ्याम् कुत्सयितव्येभ्यः
पञ्चमीकुत्सयितव्यात् कुत्सयितव्याभ्याम् कुत्सयितव्येभ्यः
षष्ठीकुत्सयितव्यस्य कुत्सयितव्ययोः कुत्सयितव्यानाम्
सप्तमीकुत्सयितव्ये कुत्सयितव्ययोः कुत्सयितव्येषु

समास कुत्सयितव्य

अव्यय ॰कुत्सयितव्यम् ॰कुत्सयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria