तिङन्तावली
कुच्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कोचति
कोचतः
कोचन्ति
मध्यम
कोचसि
कोचथः
कोचथ
उत्तम
कोचामि
कोचावः
कोचामः
कर्मणि
एक
द्वि
बहु
प्रथम
कुच्यते
कुच्येते
कुच्यन्ते
मध्यम
कुच्यसे
कुच्येथे
कुच्यध्वे
उत्तम
कुच्ये
कुच्यावहे
कुच्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अकोचत्
अकोचताम्
अकोचन्
मध्यम
अकोचः
अकोचतम्
अकोचत
उत्तम
अकोचम्
अकोचाव
अकोचाम
कर्मणि
एक
द्वि
बहु
प्रथम
अकुच्यत
अकुच्येताम्
अकुच्यन्त
मध्यम
अकुच्यथाः
अकुच्येथाम्
अकुच्यध्वम्
उत्तम
अकुच्ये
अकुच्यावहि
अकुच्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कोचेत्
कोचेताम्
कोचेयुः
मध्यम
कोचेः
कोचेतम्
कोचेत
उत्तम
कोचेयम्
कोचेव
कोचेम
कर्मणि
एक
द्वि
बहु
प्रथम
कुच्येत
कुच्येयाताम्
कुच्येरन्
मध्यम
कुच्येथाः
कुच्येयाथाम्
कुच्येध्वम्
उत्तम
कुच्येय
कुच्येवहि
कुच्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कोचतु
कोचताम्
कोचन्तु
मध्यम
कोच
कोचतम्
कोचत
उत्तम
कोचानि
कोचाव
कोचाम
कर्मणि
एक
द्वि
बहु
प्रथम
कुच्यताम्
कुच्येताम्
कुच्यन्ताम्
मध्यम
कुच्यस्व
कुच्येथाम्
कुच्यध्वम्
उत्तम
कुच्यै
कुच्यावहै
कुच्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कोचिष्यति
कोचिष्यतः
कोचिष्यन्ति
मध्यम
कोचिष्यसि
कोचिष्यथः
कोचिष्यथ
उत्तम
कोचिष्यामि
कोचिष्यावः
कोचिष्यामः
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कोचिता
कोचितारौ
कोचितारः
मध्यम
कोचितासि
कोचितास्थः
कोचितास्थ
उत्तम
कोचितास्मि
कोचितास्वः
कोचितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
चुकोच
चुकुचतुः
चुकुचुः
मध्यम
चुकोचिथ
चुकुचथुः
चुकुच
उत्तम
चुकोच
चुकुचिव
चुकुचिम
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कुच्यात्
कुच्यास्ताम्
कुच्यासुः
मध्यम
कुच्याः
कुच्यास्तम्
कुच्यास्त
उत्तम
कुच्यासम्
कुच्यास्व
कुच्यास्म
कृदन्त
क्त
कुचित
m.
n.
कुचिता
f.
क्तवतु
कुचितवत्
m.
n.
कुचितवती
f.
शतृ
कोचत्
m.
n.
कोचन्ती
f.
शानच् कर्मणि
कुच्यमान
m.
n.
कुच्यमाना
f.
लुडादेश पर
कोचिष्यत्
m.
n.
कोचिष्यन्ती
f.
तव्य
कोचितव्य
m.
n.
कोचितव्या
f.
यत्
कोच्य
m.
n.
कोच्या
f.
अनीयर्
कोचनीय
m.
n.
कोचनीया
f.
लिडादेश पर
चुकुच्वस्
m.
n.
चुकुचुषी
f.
अव्यय
तुमुन्
कोचितुम्
क्त्वा
कोचित्वा
क्त्वा
कुचित्वा
ल्यप्
॰कुच्य
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कोचयति
कोचयतः
कोचयन्ति
मध्यम
कोचयसि
कोचयथः
कोचयथ
उत्तम
कोचयामि
कोचयावः
कोचयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
कोचयते
कोचयेते
कोचयन्ते
मध्यम
कोचयसे
कोचयेथे
कोचयध्वे
उत्तम
कोचये
कोचयावहे
कोचयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
कोच्यते
कोच्येते
कोच्यन्ते
मध्यम
कोच्यसे
कोच्येथे
कोच्यध्वे
उत्तम
कोच्ये
कोच्यावहे
कोच्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अकोचयत्
अकोचयताम्
अकोचयन्
मध्यम
अकोचयः
अकोचयतम्
अकोचयत
उत्तम
अकोचयम्
अकोचयाव
अकोचयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अकोचयत
अकोचयेताम्
अकोचयन्त
मध्यम
अकोचयथाः
अकोचयेथाम्
अकोचयध्वम्
उत्तम
अकोचये
अकोचयावहि
अकोचयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अकोच्यत
अकोच्येताम्
अकोच्यन्त
मध्यम
अकोच्यथाः
अकोच्येथाम्
अकोच्यध्वम्
उत्तम
अकोच्ये
अकोच्यावहि
अकोच्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कोचयेत्
कोचयेताम्
कोचयेयुः
मध्यम
कोचयेः
कोचयेतम्
कोचयेत
उत्तम
कोचयेयम्
कोचयेव
कोचयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
कोचयेत
कोचयेयाताम्
कोचयेरन्
मध्यम
कोचयेथाः
कोचयेयाथाम्
कोचयेध्वम्
उत्तम
कोचयेय
कोचयेवहि
कोचयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
कोच्येत
कोच्येयाताम्
कोच्येरन्
मध्यम
कोच्येथाः
कोच्येयाथाम्
कोच्येध्वम्
उत्तम
कोच्येय
कोच्येवहि
कोच्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कोचयतु
कोचयताम्
कोचयन्तु
मध्यम
कोचय
कोचयतम्
कोचयत
उत्तम
कोचयानि
कोचयाव
कोचयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
कोचयताम्
कोचयेताम्
कोचयन्ताम्
मध्यम
कोचयस्व
कोचयेथाम्
कोचयध्वम्
उत्तम
कोचयै
कोचयावहै
कोचयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
कोच्यताम्
कोच्येताम्
कोच्यन्ताम्
मध्यम
कोच्यस्व
कोच्येथाम्
कोच्यध्वम्
उत्तम
कोच्यै
कोच्यावहै
कोच्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कोचयिष्यति
कोचयिष्यतः
कोचयिष्यन्ति
मध्यम
कोचयिष्यसि
कोचयिष्यथः
कोचयिष्यथ
उत्तम
कोचयिष्यामि
कोचयिष्यावः
कोचयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
कोचयिष्यते
कोचयिष्येते
कोचयिष्यन्ते
मध्यम
कोचयिष्यसे
कोचयिष्येथे
कोचयिष्यध्वे
उत्तम
कोचयिष्ये
कोचयिष्यावहे
कोचयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कोचयिता
कोचयितारौ
कोचयितारः
मध्यम
कोचयितासि
कोचयितास्थः
कोचयितास्थ
उत्तम
कोचयितास्मि
कोचयितास्वः
कोचयितास्मः
कृदन्त
क्त
कोचित
m.
n.
कोचिता
f.
क्तवतु
कोचितवत्
m.
n.
कोचितवती
f.
शतृ
कोचयत्
m.
n.
कोचयन्ती
f.
शानच्
कोचयमान
m.
n.
कोचयमाना
f.
शानच् कर्मणि
कोच्यमान
m.
n.
कोच्यमाना
f.
लुडादेश पर
कोचयिष्यत्
m.
n.
कोचयिष्यन्ती
f.
लुडादेश आत्म
कोचयिष्यमाण
m.
n.
कोचयिष्यमाणा
f.
यत्
कोच्य
m.
n.
कोच्या
f.
अनीयर्
कोचनीय
m.
n.
कोचनीया
f.
तव्य
कोचयितव्य
m.
n.
कोचयितव्या
f.
अव्यय
तुमुन्
कोचयितुम्
क्त्वा
कोचयित्वा
ल्यप्
॰कोच्य
लिट्
कोचयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024