सुबन्तावली ?कोचयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाकोचयिष्यन्ती कोचयिष्यन्त्यौ कोचयिष्यन्त्यः
सम्बोधनम्कोचयिष्यन्ति कोचयिष्यन्त्यौ कोचयिष्यन्त्यः
द्वितीयाकोचयिष्यन्तीम् कोचयिष्यन्त्यौ कोचयिष्यन्तीः
तृतीयाकोचयिष्यन्त्या कोचयिष्यन्तीभ्याम् कोचयिष्यन्तीभिः
चतुर्थीकोचयिष्यन्त्यै कोचयिष्यन्तीभ्याम् कोचयिष्यन्तीभ्यः
पञ्चमीकोचयिष्यन्त्याः कोचयिष्यन्तीभ्याम् कोचयिष्यन्तीभ्यः
षष्ठीकोचयिष्यन्त्याः कोचयिष्यन्त्योः कोचयिष्यन्तीनाम्
सप्तमीकोचयिष्यन्त्याम् कोचयिष्यन्त्योः कोचयिष्यन्तीषु

समास कोचयिष्यन्ति कोचयिष्यन्ती

अव्यय ॰कोचयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria