सुबन्तावली ?कुंशयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाकुंशयिष्यन्ती कुंशयिष्यन्त्यौ कुंशयिष्यन्त्यः
सम्बोधनम्कुंशयिष्यन्ति कुंशयिष्यन्त्यौ कुंशयिष्यन्त्यः
द्वितीयाकुंशयिष्यन्तीम् कुंशयिष्यन्त्यौ कुंशयिष्यन्तीः
तृतीयाकुंशयिष्यन्त्या कुंशयिष्यन्तीभ्याम् कुंशयिष्यन्तीभिः
चतुर्थीकुंशयिष्यन्त्यै कुंशयिष्यन्तीभ्याम् कुंशयिष्यन्तीभ्यः
पञ्चमीकुंशयिष्यन्त्याः कुंशयिष्यन्तीभ्याम् कुंशयिष्यन्तीभ्यः
षष्ठीकुंशयिष्यन्त्याः कुंशयिष्यन्त्योः कुंशयिष्यन्तीनाम्
सप्तमीकुंशयिष्यन्त्याम् कुंशयिष्यन्त्योः कुंशयिष्यन्तीषु

समास कुंशयिष्यन्ति कुंशयिष्यन्ती

अव्यय ॰कुंशयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria