Conjugation tables of kruś

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkrośāmi krośāvaḥ krośāmaḥ
Secondkrośasi krośathaḥ krośatha
Thirdkrośati krośataḥ krośanti


PassiveSingularDualPlural
Firstkruśye kruśyāvahe kruśyāmahe
Secondkruśyase kruśyethe kruśyadhve
Thirdkruśyate kruśyete kruśyante


Imperfect

ActiveSingularDualPlural
Firstakrośam akrośāva akrośāma
Secondakrośaḥ akrośatam akrośata
Thirdakrośat akrośatām akrośan


PassiveSingularDualPlural
Firstakruśye akruśyāvahi akruśyāmahi
Secondakruśyathāḥ akruśyethām akruśyadhvam
Thirdakruśyata akruśyetām akruśyanta


Optative

ActiveSingularDualPlural
Firstkrośeyam krośeva krośema
Secondkrośeḥ krośetam krośeta
Thirdkrośet krośetām krośeyuḥ


PassiveSingularDualPlural
Firstkruśyeya kruśyevahi kruśyemahi
Secondkruśyethāḥ kruśyeyāthām kruśyedhvam
Thirdkruśyeta kruśyeyātām kruśyeran


Imperative

ActiveSingularDualPlural
Firstkrośāni krośāva krośāma
Secondkrośa krośatam krośata
Thirdkrośatu krośatām krośantu


PassiveSingularDualPlural
Firstkruśyai kruśyāvahai kruśyāmahai
Secondkruśyasva kruśyethām kruśyadhvam
Thirdkruśyatām kruśyetām kruśyantām


Future

ActiveSingularDualPlural
Firstkrokṣyāmi krokṣyāvaḥ krokṣyāmaḥ
Secondkrokṣyasi krokṣyathaḥ krokṣyatha
Thirdkrokṣyati krokṣyataḥ krokṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstkroṣṭāsmi kroṣṭāsvaḥ kroṣṭāsmaḥ
Secondkroṣṭāsi kroṣṭāsthaḥ kroṣṭāstha
Thirdkroṣṭā kroṣṭārau kroṣṭāraḥ


Perfect

ActiveSingularDualPlural
Firstcukrośa cukruśiva cukruśima
Secondcukrośitha cukruśathuḥ cukruśa
Thirdcukrośa cukruśatuḥ cukruśuḥ


Aorist

ActiveSingularDualPlural
Firstakrukṣam akrukṣāva akrukṣāma
Secondakrukṣaḥ akrukṣatam akrukṣata
Thirdakrukṣat akrukṣatām akrukṣan


Benedictive

ActiveSingularDualPlural
Firstkruśyāsam kruśyāsva kruśyāsma
Secondkruśyāḥ kruśyāstam kruśyāsta
Thirdkruśyāt kruśyāstām kruśyāsuḥ

Participles

Past Passive Participle
kruṣṭa m. n. kruṣṭā f.

Past Active Participle
kruṣṭavat m. n. kruṣṭavatī f.

Present Active Participle
krośat m. n. krośantī f.

Present Passive Participle
kruśyamāna m. n. kruśyamānā f.

Future Active Participle
krokṣyat m. n. krokṣyantī f.

Future Passive Participle
kroṣṭavya m. n. kroṣṭavyā f.

Future Passive Participle
krośya m. n. krośyā f.

Future Passive Participle
krośanīya m. n. krośanīyā f.

Perfect Active Participle
cukruśvas m. n. cukruśuṣī f.

Indeclinable forms

Infinitive
kroṣṭum

Absolutive
kruṣṭvā

Absolutive
-kruśya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria