Declension table of ?kruṣṭa

Deva

NeuterSingularDualPlural
Nominativekruṣṭam kruṣṭe kruṣṭāni
Vocativekruṣṭa kruṣṭe kruṣṭāni
Accusativekruṣṭam kruṣṭe kruṣṭāni
Instrumentalkruṣṭena kruṣṭābhyām kruṣṭaiḥ
Dativekruṣṭāya kruṣṭābhyām kruṣṭebhyaḥ
Ablativekruṣṭāt kruṣṭābhyām kruṣṭebhyaḥ
Genitivekruṣṭasya kruṣṭayoḥ kruṣṭānām
Locativekruṣṭe kruṣṭayoḥ kruṣṭeṣu

Compound kruṣṭa -

Adverb -kruṣṭam -kruṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria