सुबन्तावली ?चिक्रीषितव्य

Roma

पुमान्एकद्विबहु
प्रथमाचिक्रीषितव्यः चिक्रीषितव्यौ चिक्रीषितव्याः
सम्बोधनम्चिक्रीषितव्य चिक्रीषितव्यौ चिक्रीषितव्याः
द्वितीयाचिक्रीषितव्यम् चिक्रीषितव्यौ चिक्रीषितव्यान्
तृतीयाचिक्रीषितव्येन चिक्रीषितव्याभ्याम् चिक्रीषितव्यैः चिक्रीषितव्येभिः
चतुर्थीचिक्रीषितव्याय चिक्रीषितव्याभ्याम् चिक्रीषितव्येभ्यः
पञ्चमीचिक्रीषितव्यात् चिक्रीषितव्याभ्याम् चिक्रीषितव्येभ्यः
षष्ठीचिक्रीषितव्यस्य चिक्रीषितव्ययोः चिक्रीषितव्यानाम्
सप्तमीचिक्रीषितव्ये चिक्रीषितव्ययोः चिक्रीषितव्येषु

समास चिक्रीषितव्य

अव्यय ॰चिक्रीषितव्यम् ॰चिक्रीषितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria