तिङन्तावली क्लव्

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमक्लवते क्लवेते क्लवन्ते
मध्यमक्लवसे क्लवेथे क्लवध्वे
उत्तमक्लवे क्लवावहे क्लवामहे


कर्मणिएकद्विबहु
प्रथमक्लव्यते क्लव्येते क्लव्यन्ते
मध्यमक्लव्यसे क्लव्येथे क्लव्यध्वे
उत्तमक्लव्ये क्लव्यावहे क्लव्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअक्लवत अक्लवेताम् अक्लवन्त
मध्यमअक्लवथाः अक्लवेथाम् अक्लवध्वम्
उत्तमअक्लवे अक्लवावहि अक्लवामहि


कर्मणिएकद्विबहु
प्रथमअक्लव्यत अक्लव्येताम् अक्लव्यन्त
मध्यमअक्लव्यथाः अक्लव्येथाम् अक्लव्यध्वम्
उत्तमअक्लव्ये अक्लव्यावहि अक्लव्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमक्लवेत क्लवेयाताम् क्लवेरन्
मध्यमक्लवेथाः क्लवेयाथाम् क्लवेध्वम्
उत्तमक्लवेय क्लवेवहि क्लवेमहि


कर्मणिएकद्विबहु
प्रथमक्लव्येत क्लव्येयाताम् क्लव्येरन्
मध्यमक्लव्येथाः क्लव्येयाथाम् क्लव्येध्वम्
उत्तमक्लव्येय क्लव्येवहि क्लव्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमक्लवताम् क्लवेताम् क्लवन्ताम्
मध्यमक्लवस्व क्लवेथाम् क्लवध्वम्
उत्तमक्लवै क्लवावहै क्लवामहै


कर्मणिएकद्विबहु
प्रथमक्लव्यताम् क्लव्येताम् क्लव्यन्ताम्
मध्यमक्लव्यस्व क्लव्येथाम् क्लव्यध्वम्
उत्तमक्लव्यै क्लव्यावहै क्लव्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमक्लविष्यते क्लविष्येते क्लविष्यन्ते
मध्यमक्लविष्यसे क्लविष्येथे क्लविष्यध्वे
उत्तमक्लविष्ये क्लविष्यावहे क्लविष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमक्लविता क्लवितारौ क्लवितारः
मध्यमक्लवितासि क्लवितास्थः क्लवितास्थ
उत्तमक्लवितास्मि क्लवितास्वः क्लवितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमचक्लवे चक्लवाते चक्लविरे
मध्यमचक्लविषे चक्लवाथे चक्लविध्वे
उत्तमचक्लवे चक्लविवहे चक्लविमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमक्लव्यात् क्लव्यास्ताम् क्लव्यासुः
मध्यमक्लव्याः क्लव्यास्तम् क्लव्यास्त
उत्तमक्लव्यासम् क्लव्यास्व क्लव्यास्म

कृदन्त

क्त
क्लवित m. n. क्लविता f.

क्तवतु
क्लवितवत् m. n. क्लवितवती f.

शानच्
क्लवमान m. n. क्लवमाना f.

शानच् कर्मणि
क्लव्यमान m. n. क्लव्यमाना f.

लुडादेश आत्म
क्लविष्यमाण m. n. क्लविष्यमाणा f.

तव्य
क्लवितव्य m. n. क्लवितव्या f.

यत्
क्लाव्य m. n. क्लाव्या f.

अनीयर्
क्लवनीय m. n. क्लवनीया f.

लिडादेश आत्म
चक्लवान m. n. चक्लवाना f.

अव्यय

तुमुन्
क्लवितुम्

क्त्वा
क्लवित्वा

ल्यप्
॰क्लव्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria