तिङन्तावली
क्लम्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
क्लाम्यति
क्लाम्यतः
क्लाम्यन्ति
मध्यम
क्लाम्यसि
क्लाम्यथः
क्लाम्यथ
उत्तम
क्लाम्यामि
क्लाम्यावः
क्लाम्यामः
कर्मणि
एक
द्वि
बहु
प्रथम
क्लम्यते
क्लम्येते
क्लम्यन्ते
मध्यम
क्लम्यसे
क्लम्येथे
क्लम्यध्वे
उत्तम
क्लम्ये
क्लम्यावहे
क्लम्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अक्लाम्यत्
अक्लाम्यताम्
अक्लाम्यन्
मध्यम
अक्लाम्यः
अक्लाम्यतम्
अक्लाम्यत
उत्तम
अक्लाम्यम्
अक्लाम्याव
अक्लाम्याम
कर्मणि
एक
द्वि
बहु
प्रथम
अक्लम्यत
अक्लम्येताम्
अक्लम्यन्त
मध्यम
अक्लम्यथाः
अक्लम्येथाम्
अक्लम्यध्वम्
उत्तम
अक्लम्ये
अक्लम्यावहि
अक्लम्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
क्लाम्येत्
क्लाम्येताम्
क्लाम्येयुः
मध्यम
क्लाम्येः
क्लाम्येतम्
क्लाम्येत
उत्तम
क्लाम्येयम्
क्लाम्येव
क्लाम्येम
कर्मणि
एक
द्वि
बहु
प्रथम
क्लम्येत
क्लम्येयाताम्
क्लम्येरन्
मध्यम
क्लम्येथाः
क्लम्येयाथाम्
क्लम्येध्वम्
उत्तम
क्लम्येय
क्लम्येवहि
क्लम्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
क्लाम्यतु
क्लाम्यताम्
क्लाम्यन्तु
मध्यम
क्लाम्य
क्लाम्यतम्
क्लाम्यत
उत्तम
क्लाम्यानि
क्लाम्याव
क्लाम्याम
कर्मणि
एक
द्वि
बहु
प्रथम
क्लम्यताम्
क्लम्येताम्
क्लम्यन्ताम्
मध्यम
क्लम्यस्व
क्लम्येथाम्
क्लम्यध्वम्
उत्तम
क्लम्यै
क्लम्यावहै
क्लम्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
क्लमिष्यति
क्लमिष्यतः
क्लमिष्यन्ति
मध्यम
क्लमिष्यसि
क्लमिष्यथः
क्लमिष्यथ
उत्तम
क्लमिष्यामि
क्लमिष्यावः
क्लमिष्यामः
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
क्लमिता
क्लमितारौ
क्लमितारः
मध्यम
क्लमितासि
क्लमितास्थः
क्लमितास्थ
उत्तम
क्लमितास्मि
क्लमितास्वः
क्लमितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
चक्लाम
चक्लमतुः
चक्लमुः
मध्यम
चक्लमिथ
चक्लमथुः
चक्लम
उत्तम
चक्लाम
चक्लम
चक्लमिव
चक्लमिम
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
क्लम्यात्
क्लम्यास्ताम्
क्लम्यासुः
मध्यम
क्लम्याः
क्लम्यास्तम्
क्लम्यास्त
उत्तम
क्लम्यासम्
क्लम्यास्व
क्लम्यास्म
कृदन्त
क्त
क्लान्त
m.
n.
क्लान्ता
f.
क्तवतु
क्लान्तवत्
m.
n.
क्लान्तवती
f.
शतृ
क्लाम्यत्
m.
n.
क्लाम्यन्ती
f.
शानच् कर्मणि
क्लम्यमान
m.
n.
क्लम्यमाना
f.
लुडादेश पर
क्लमिष्यत्
m.
n.
क्लमिष्यन्ती
f.
तव्य
क्लमितव्य
m.
n.
क्लमितव्या
f.
यत्
क्लम्य
m.
n.
क्लम्या
f.
अनीयर्
क्लमनीय
m.
n.
क्लमनीया
f.
लिडादेश पर
चक्लन्वस्
m.
n.
चक्लमुषी
f.
अव्यय
तुमुन्
क्लमितुम्
क्त्वा
क्लान्त्वा
ल्यप्
॰क्लम्य
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
क्लामयति
क्लामयतः
क्लामयन्ति
मध्यम
क्लामयसि
क्लामयथः
क्लामयथ
उत्तम
क्लामयामि
क्लामयावः
क्लामयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
क्लामयते
क्लामयेते
क्लामयन्ते
मध्यम
क्लामयसे
क्लामयेथे
क्लामयध्वे
उत्तम
क्लामये
क्लामयावहे
क्लामयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
क्लाम्यते
क्लाम्येते
क्लाम्यन्ते
मध्यम
क्लाम्यसे
क्लाम्येथे
क्लाम्यध्वे
उत्तम
क्लाम्ये
क्लाम्यावहे
क्लाम्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अक्लामयत्
अक्लामयताम्
अक्लामयन्
मध्यम
अक्लामयः
अक्लामयतम्
अक्लामयत
उत्तम
अक्लामयम्
अक्लामयाव
अक्लामयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अक्लामयत
अक्लामयेताम्
अक्लामयन्त
मध्यम
अक्लामयथाः
अक्लामयेथाम्
अक्लामयध्वम्
उत्तम
अक्लामये
अक्लामयावहि
अक्लामयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अक्लाम्यत
अक्लाम्येताम्
अक्लाम्यन्त
मध्यम
अक्लाम्यथाः
अक्लाम्येथाम्
अक्लाम्यध्वम्
उत्तम
अक्लाम्ये
अक्लाम्यावहि
अक्लाम्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
क्लामयेत्
क्लामयेताम्
क्लामयेयुः
मध्यम
क्लामयेः
क्लामयेतम्
क्लामयेत
उत्तम
क्लामयेयम्
क्लामयेव
क्लामयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
क्लामयेत
क्लामयेयाताम्
क्लामयेरन्
मध्यम
क्लामयेथाः
क्लामयेयाथाम्
क्लामयेध्वम्
उत्तम
क्लामयेय
क्लामयेवहि
क्लामयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
क्लाम्येत
क्लाम्येयाताम्
क्लाम्येरन्
मध्यम
क्लाम्येथाः
क्लाम्येयाथाम्
क्लाम्येध्वम्
उत्तम
क्लाम्येय
क्लाम्येवहि
क्लाम्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
क्लामयतु
क्लामयताम्
क्लामयन्तु
मध्यम
क्लामय
क्लामयतम्
क्लामयत
उत्तम
क्लामयानि
क्लामयाव
क्लामयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
क्लामयताम्
क्लामयेताम्
क्लामयन्ताम्
मध्यम
क्लामयस्व
क्लामयेथाम्
क्लामयध्वम्
उत्तम
क्लामयै
क्लामयावहै
क्लामयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
क्लाम्यताम्
क्लाम्येताम्
क्लाम्यन्ताम्
मध्यम
क्लाम्यस्व
क्लाम्येथाम्
क्लाम्यध्वम्
उत्तम
क्लाम्यै
क्लाम्यावहै
क्लाम्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
क्लामयिष्यति
क्लामयिष्यतः
क्लामयिष्यन्ति
मध्यम
क्लामयिष्यसि
क्लामयिष्यथः
क्लामयिष्यथ
उत्तम
क्लामयिष्यामि
क्लामयिष्यावः
क्लामयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
क्लामयिष्यते
क्लामयिष्येते
क्लामयिष्यन्ते
मध्यम
क्लामयिष्यसे
क्लामयिष्येथे
क्लामयिष्यध्वे
उत्तम
क्लामयिष्ये
क्लामयिष्यावहे
क्लामयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
क्लामयिता
क्लामयितारौ
क्लामयितारः
मध्यम
क्लामयितासि
क्लामयितास्थः
क्लामयितास्थ
उत्तम
क्लामयितास्मि
क्लामयितास्वः
क्लामयितास्मः
कृदन्त
क्त
क्लामित
m.
n.
क्लामिता
f.
क्तवतु
क्लामितवत्
m.
n.
क्लामितवती
f.
शतृ
क्लामयत्
m.
n.
क्लामयन्ती
f.
शानच्
क्लामयमान
m.
n.
क्लामयमाना
f.
शानच् कर्मणि
क्लाम्यमान
m.
n.
क्लाम्यमाना
f.
लुडादेश पर
क्लामयिष्यत्
m.
n.
क्लामयिष्यन्ती
f.
लुडादेश आत्म
क्लामयिष्यमाण
m.
n.
क्लामयिष्यमाणा
f.
यत्
क्लाम्य
m.
n.
क्लाम्या
f.
अनीयर्
क्लामनीय
m.
n.
क्लामनीया
f.
तव्य
क्लामयितव्य
m.
n.
क्लामयितव्या
f.
अव्यय
तुमुन्
क्लामयितुम्
क्त्वा
क्लामयित्वा
ल्यप्
॰क्लाम्य
लिट्
क्लामयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023