सुबन्तावली ?क्लामयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाक्लामयितव्यः क्लामयितव्यौ क्लामयितव्याः
सम्बोधनम्क्लामयितव्य क्लामयितव्यौ क्लामयितव्याः
द्वितीयाक्लामयितव्यम् क्लामयितव्यौ क्लामयितव्यान्
तृतीयाक्लामयितव्येन क्लामयितव्याभ्याम् क्लामयितव्यैः क्लामयितव्येभिः
चतुर्थीक्लामयितव्याय क्लामयितव्याभ्याम् क्लामयितव्येभ्यः
पञ्चमीक्लामयितव्यात् क्लामयितव्याभ्याम् क्लामयितव्येभ्यः
षष्ठीक्लामयितव्यस्य क्लामयितव्ययोः क्लामयितव्यानाम्
सप्तमीक्लामयितव्ये क्लामयितव्ययोः क्लामयितव्येषु

समास क्लामयितव्य

अव्यय ॰क्लामयितव्यम् ॰क्लामयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria