तिङन्तावली ?खुण्ड्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमखुण्डयति खुण्डयतः खुण्डयन्ति
मध्यमखुण्डयसि खुण्डयथः खुण्डयथ
उत्तमखुण्डयामि खुण्डयावः खुण्डयामः


आत्मनेपदेएकद्विबहु
प्रथमखुण्डयते खुण्डयेते खुण्डयन्ते
मध्यमखुण्डयसे खुण्डयेथे खुण्डयध्वे
उत्तमखुण्डये खुण्डयावहे खुण्डयामहे


कर्मणिएकद्विबहु
प्रथमखुण्ड्यते खुण्ड्येते खुण्ड्यन्ते
मध्यमखुण्ड्यसे खुण्ड्येथे खुण्ड्यध्वे
उत्तमखुण्ड्ये खुण्ड्यावहे खुण्ड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअखुण्डयत् अखुण्डयताम् अखुण्डयन्
मध्यमअखुण्डयः अखुण्डयतम् अखुण्डयत
उत्तमअखुण्डयम् अखुण्डयाव अखुण्डयाम


आत्मनेपदेएकद्विबहु
प्रथमअखुण्डयत अखुण्डयेताम् अखुण्डयन्त
मध्यमअखुण्डयथाः अखुण्डयेथाम् अखुण्डयध्वम्
उत्तमअखुण्डये अखुण्डयावहि अखुण्डयामहि


कर्मणिएकद्विबहु
प्रथमअखुण्ड्यत अखुण्ड्येताम् अखुण्ड्यन्त
मध्यमअखुण्ड्यथाः अखुण्ड्येथाम् अखुण्ड्यध्वम्
उत्तमअखुण्ड्ये अखुण्ड्यावहि अखुण्ड्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमखुण्डयेत् खुण्डयेताम् खुण्डयेयुः
मध्यमखुण्डयेः खुण्डयेतम् खुण्डयेत
उत्तमखुण्डयेयम् खुण्डयेव खुण्डयेम


आत्मनेपदेएकद्विबहु
प्रथमखुण्डयेत खुण्डयेयाताम् खुण्डयेरन्
मध्यमखुण्डयेथाः खुण्डयेयाथाम् खुण्डयेध्वम्
उत्तमखुण्डयेय खुण्डयेवहि खुण्डयेमहि


कर्मणिएकद्विबहु
प्रथमखुण्ड्येत खुण्ड्येयाताम् खुण्ड्येरन्
मध्यमखुण्ड्येथाः खुण्ड्येयाथाम् खुण्ड्येध्वम्
उत्तमखुण्ड्येय खुण्ड्येवहि खुण्ड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमखुण्डयतु खुण्डयताम् खुण्डयन्तु
मध्यमखुण्डय खुण्डयतम् खुण्डयत
उत्तमखुण्डयानि खुण्डयाव खुण्डयाम


आत्मनेपदेएकद्विबहु
प्रथमखुण्डयताम् खुण्डयेताम् खुण्डयन्ताम्
मध्यमखुण्डयस्व खुण्डयेथाम् खुण्डयध्वम्
उत्तमखुण्डयै खुण्डयावहै खुण्डयामहै


कर्मणिएकद्विबहु
प्रथमखुण्ड्यताम् खुण्ड्येताम् खुण्ड्यन्ताम्
मध्यमखुण्ड्यस्व खुण्ड्येथाम् खुण्ड्यध्वम्
उत्तमखुण्ड्यै खुण्ड्यावहै खुण्ड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमखुण्डयिष्यति खुण्डयिष्यतः खुण्डयिष्यन्ति
मध्यमखुण्डयिष्यसि खुण्डयिष्यथः खुण्डयिष्यथ
उत्तमखुण्डयिष्यामि खुण्डयिष्यावः खुण्डयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमखुण्डयिष्यते खुण्डयिष्येते खुण्डयिष्यन्ते
मध्यमखुण्डयिष्यसे खुण्डयिष्येथे खुण्डयिष्यध्वे
उत्तमखुण्डयिष्ये खुण्डयिष्यावहे खुण्डयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमखुण्डयिता खुण्डयितारौ खुण्डयितारः
मध्यमखुण्डयितासि खुण्डयितास्थः खुण्डयितास्थ
उत्तमखुण्डयितास्मि खुण्डयितास्वः खुण्डयितास्मः

कृदन्त

क्त
खुण्डित m. n. खुण्डिता f.

क्तवतु
खुण्डितवत् m. n. खुण्डितवती f.

शतृ
खुण्डयत् m. n. खुण्डयन्ती f.

शानच्
खुण्डयमान m. n. खुण्डयमाना f.

शानच् कर्मणि
खुण्ड्यमान m. n. खुण्ड्यमाना f.

लुडादेश पर
खुण्डयिष्यत् m. n. खुण्डयिष्यन्ती f.

लुडादेश आत्म
खुण्डयिष्यमाण m. n. खुण्डयिष्यमाणा f.

तव्य
खुण्डयितव्य m. n. खुण्डयितव्या f.

यत्
खुण्ड्य m. n. खुण्ड्या f.

अनीयर्
खुण्डनीय m. n. खुण्डनीया f.

अव्यय

तुमुन्
खुण्डयितुम्

क्त्वा
खुण्डयित्वा

ल्यप्
॰खुण्ड्य

लिट्
खुण्डयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria