सुबन्तावली ?खुण्डयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाखुण्डयिष्यमाणः खुण्डयिष्यमाणौ खुण्डयिष्यमाणाः
सम्बोधनम्खुण्डयिष्यमाण खुण्डयिष्यमाणौ खुण्डयिष्यमाणाः
द्वितीयाखुण्डयिष्यमाणम् खुण्डयिष्यमाणौ खुण्डयिष्यमाणान्
तृतीयाखुण्डयिष्यमाणेन खुण्डयिष्यमाणाभ्याम् खुण्डयिष्यमाणैः खुण्डयिष्यमाणेभिः
चतुर्थीखुण्डयिष्यमाणाय खुण्डयिष्यमाणाभ्याम् खुण्डयिष्यमाणेभ्यः
पञ्चमीखुण्डयिष्यमाणात् खुण्डयिष्यमाणाभ्याम् खुण्डयिष्यमाणेभ्यः
षष्ठीखुण्डयिष्यमाणस्य खुण्डयिष्यमाणयोः खुण्डयिष्यमाणानाम्
सप्तमीखुण्डयिष्यमाणे खुण्डयिष्यमाणयोः खुण्डयिष्यमाणेषु

समास खुण्डयिष्यमाण

अव्यय ॰खुण्डयिष्यमाणम् ॰खुण्डयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria