तिङन्तावली खिद्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमखिदति खिदतः खिदन्ति
मध्यमखिदसि खिदथः खिदथ
उत्तमखिदामि खिदावः खिदामः


कर्मणिएकद्विबहु
प्रथमखिद्यते खिद्येते खिद्यन्ते
मध्यमखिद्यसे खिद्येथे खिद्यध्वे
उत्तमखिद्ये खिद्यावहे खिद्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअखिदत् अखिदताम् अखिदन्
मध्यमअखिदः अखिदतम् अखिदत
उत्तमअखिदम् अखिदाव अखिदाम


कर्मणिएकद्विबहु
प्रथमअखिद्यत अखिद्येताम् अखिद्यन्त
मध्यमअखिद्यथाः अखिद्येथाम् अखिद्यध्वम्
उत्तमअखिद्ये अखिद्यावहि अखिद्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमखिदेत् खिदेताम् खिदेयुः
मध्यमखिदेः खिदेतम् खिदेत
उत्तमखिदेयम् खिदेव खिदेम


कर्मणिएकद्विबहु
प्रथमखिद्येत खिद्येयाताम् खिद्येरन्
मध्यमखिद्येथाः खिद्येयाथाम् खिद्येध्वम्
उत्तमखिद्येय खिद्येवहि खिद्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमखिदतु खिदताम् खिदन्तु
मध्यमखिद खिदतम् खिदत
उत्तमखिदानि खिदाव खिदाम


कर्मणिएकद्विबहु
प्रथमखिद्यताम् खिद्येताम् खिद्यन्ताम्
मध्यमखिद्यस्व खिद्येथाम् खिद्यध्वम्
उत्तमखिद्यै खिद्यावहै खिद्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमखेत्स्यति खेत्स्यतः खेत्स्यन्ति
मध्यमखेत्स्यसि खेत्स्यथः खेत्स्यथ
उत्तमखेत्स्यामि खेत्स्यावः खेत्स्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमखेत्ता खेत्तारौ खेत्तारः
मध्यमखेत्तासि खेत्तास्थः खेत्तास्थ
उत्तमखेत्तास्मि खेत्तास्वः खेत्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचिखेद चिखिदतुः चिखिदुः
मध्यमचिखेदिथ चिखिदथुः चिखिद
उत्तमचिखेद चिखिदिव चिखिदिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमखिद्यात् खिद्यास्ताम् खिद्यासुः
मध्यमखिद्याः खिद्यास्तम् खिद्यास्त
उत्तमखिद्यासम् खिद्यास्व खिद्यास्म

कृदन्त

क्त
खिन्न m. n. खिन्ना f.

क्तवतु
खिन्नवत् m. n. खिन्नवती f.

शतृ
खिदत् m. n. खिदन्ती f.

शानच् कर्मणि
खिद्यमान m. n. खिद्यमाना f.

लुडादेश पर
खेत्स्यत् m. n. खेत्स्यन्ती f.

तव्य
खेत्तव्य m. n. खेत्तव्या f.

यत्
खेद्य m. n. खेद्या f.

अनीयर्
खेदनीय m. n. खेदनीया f.

लिडादेश पर
चिखिद्वस् m. n. चिखिदुषी f.

अव्यय

तुमुन्
खेत्तुम्

क्त्वा
खिन्त्वा

ल्यप्
॰खिन्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमखेदयति खेदयतः खेदयन्ति
मध्यमखेदयसि खेदयथः खेदयथ
उत्तमखेदयामि खेदयावः खेदयामः


आत्मनेपदेएकद्विबहु
प्रथमखेदयते खेदयेते खेदयन्ते
मध्यमखेदयसे खेदयेथे खेदयध्वे
उत्तमखेदये खेदयावहे खेदयामहे


कर्मणिएकद्विबहु
प्रथमखेद्यते खेद्येते खेद्यन्ते
मध्यमखेद्यसे खेद्येथे खेद्यध्वे
उत्तमखेद्ये खेद्यावहे खेद्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअखेदयत् अखेदयताम् अखेदयन्
मध्यमअखेदयः अखेदयतम् अखेदयत
उत्तमअखेदयम् अखेदयाव अखेदयाम


आत्मनेपदेएकद्विबहु
प्रथमअखेदयत अखेदयेताम् अखेदयन्त
मध्यमअखेदयथाः अखेदयेथाम् अखेदयध्वम्
उत्तमअखेदये अखेदयावहि अखेदयामहि


कर्मणिएकद्विबहु
प्रथमअखेद्यत अखेद्येताम् अखेद्यन्त
मध्यमअखेद्यथाः अखेद्येथाम् अखेद्यध्वम्
उत्तमअखेद्ये अखेद्यावहि अखेद्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमखेदयेत् खेदयेताम् खेदयेयुः
मध्यमखेदयेः खेदयेतम् खेदयेत
उत्तमखेदयेयम् खेदयेव खेदयेम


आत्मनेपदेएकद्विबहु
प्रथमखेदयेत खेदयेयाताम् खेदयेरन्
मध्यमखेदयेथाः खेदयेयाथाम् खेदयेध्वम्
उत्तमखेदयेय खेदयेवहि खेदयेमहि


कर्मणिएकद्विबहु
प्रथमखेद्येत खेद्येयाताम् खेद्येरन्
मध्यमखेद्येथाः खेद्येयाथाम् खेद्येध्वम्
उत्तमखेद्येय खेद्येवहि खेद्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमखेदयतु खेदयताम् खेदयन्तु
मध्यमखेदय खेदयतम् खेदयत
उत्तमखेदयानि खेदयाव खेदयाम


आत्मनेपदेएकद्विबहु
प्रथमखेदयताम् खेदयेताम् खेदयन्ताम्
मध्यमखेदयस्व खेदयेथाम् खेदयध्वम्
उत्तमखेदयै खेदयावहै खेदयामहै


कर्मणिएकद्विबहु
प्रथमखेद्यताम् खेद्येताम् खेद्यन्ताम्
मध्यमखेद्यस्व खेद्येथाम् खेद्यध्वम्
उत्तमखेद्यै खेद्यावहै खेद्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमखेदयिष्यति खेदयिष्यतः खेदयिष्यन्ति
मध्यमखेदयिष्यसि खेदयिष्यथः खेदयिष्यथ
उत्तमखेदयिष्यामि खेदयिष्यावः खेदयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमखेदयिष्यते खेदयिष्येते खेदयिष्यन्ते
मध्यमखेदयिष्यसे खेदयिष्येथे खेदयिष्यध्वे
उत्तमखेदयिष्ये खेदयिष्यावहे खेदयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमखेदयिता खेदयितारौ खेदयितारः
मध्यमखेदयितासि खेदयितास्थः खेदयितास्थ
उत्तमखेदयितास्मि खेदयितास्वः खेदयितास्मः

कृदन्त

क्त
खेदित m. n. खेदिता f.

क्तवतु
खेदितवत् m. n. खेदितवती f.

शतृ
खेदयत् m. n. खेदयन्ती f.

शानच्
खेदयमान m. n. खेदयमाना f.

शानच् कर्मणि
खेद्यमान m. n. खेद्यमाना f.

लुडादेश पर
खेदयिष्यत् m. n. खेदयिष्यन्ती f.

लुडादेश आत्म
खेदयिष्यमाण m. n. खेदयिष्यमाणा f.

यत्
खेद्य m. n. खेद्या f.

अनीयर्
खेदनीय m. n. खेदनीया f.

तव्य
खेदयितव्य m. n. खेदयितव्या f.

अव्यय

तुमुन्
खेदयितुम्

क्त्वा
खेदयित्वा

ल्यप्
॰खेद्य

लिट्
खेदयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria