सुबन्तावली ?खजत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाखजत् खजन्ती खजती खजन्ति
सम्बोधनम्खजत् खजन्ती खजती खजन्ति
द्वितीयाखजत् खजन्ती खजती खजन्ति
तृतीयाखजता खजद्भ्याम् खजद्भिः
चतुर्थीखजते खजद्भ्याम् खजद्भ्यः
पञ्चमीखजतः खजद्भ्याम् खजद्भ्यः
षष्ठीखजतः खजतोः खजताम्
सप्तमीखजति खजतोः खजत्सु

अव्यय ॰खजतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria