सुबन्तावली ?चखद्वस्

Roma

नपुंसकम्एकद्विबहु
प्रथमाचखद्वत् चखदुषी चखद्वांसि
सम्बोधनम्चखद्वत् चखदुषी चखद्वांसि
द्वितीयाचखद्वत् चखदुषी चखद्वांसि
तृतीयाचखदुषा चखद्वद्भ्याम् चखद्वद्भिः
चतुर्थीचखदुषे चखद्वद्भ्याम् चखद्वद्भ्यः
पञ्चमीचखदुषः चखद्वद्भ्याम् चखद्वद्भ्यः
षष्ठीचखदुषः चखदुषोः चखदुषाम्
सप्तमीचखदुषि चखदुषोः चखद्वत्सु

समास चखद्वत्

अव्यय ॰चखद्वत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria