तिङन्तावली ?कश्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमकशति कशतः कशन्ति
मध्यमकशसि कशथः कशथ
उत्तमकशामि कशावः कशामः


आत्मनेपदेएकद्विबहु
प्रथमकशते कशेते कशन्ते
मध्यमकशसे कशेथे कशध्वे
उत्तमकशे कशावहे कशामहे


कर्मणिएकद्विबहु
प्रथमकश्यते कश्येते कश्यन्ते
मध्यमकश्यसे कश्येथे कश्यध्वे
उत्तमकश्ये कश्यावहे कश्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकशत् अकशताम् अकशन्
मध्यमअकशः अकशतम् अकशत
उत्तमअकशम् अकशाव अकशाम


आत्मनेपदेएकद्विबहु
प्रथमअकशत अकशेताम् अकशन्त
मध्यमअकशथाः अकशेथाम् अकशध्वम्
उत्तमअकशे अकशावहि अकशामहि


कर्मणिएकद्विबहु
प्रथमअकश्यत अकश्येताम् अकश्यन्त
मध्यमअकश्यथाः अकश्येथाम् अकश्यध्वम्
उत्तमअकश्ये अकश्यावहि अकश्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकशेत् कशेताम् कशेयुः
मध्यमकशेः कशेतम् कशेत
उत्तमकशेयम् कशेव कशेम


आत्मनेपदेएकद्विबहु
प्रथमकशेत कशेयाताम् कशेरन्
मध्यमकशेथाः कशेयाथाम् कशेध्वम्
उत्तमकशेय कशेवहि कशेमहि


कर्मणिएकद्विबहु
प्रथमकश्येत कश्येयाताम् कश्येरन्
मध्यमकश्येथाः कश्येयाथाम् कश्येध्वम्
उत्तमकश्येय कश्येवहि कश्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकशतु कशताम् कशन्तु
मध्यमकश कशतम् कशत
उत्तमकशानि कशाव कशाम


आत्मनेपदेएकद्विबहु
प्रथमकशताम् कशेताम् कशन्ताम्
मध्यमकशस्व कशेथाम् कशध्वम्
उत्तमकशै कशावहै कशामहै


कर्मणिएकद्विबहु
प्रथमकश्यताम् कश्येताम् कश्यन्ताम्
मध्यमकश्यस्व कश्येथाम् कश्यध्वम्
उत्तमकश्यै कश्यावहै कश्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकशिष्यति कशिष्यतः कशिष्यन्ति
मध्यमकशिष्यसि कशिष्यथः कशिष्यथ
उत्तमकशिष्यामि कशिष्यावः कशिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकशिष्यते कशिष्येते कशिष्यन्ते
मध्यमकशिष्यसे कशिष्येथे कशिष्यध्वे
उत्तमकशिष्ये कशिष्यावहे कशिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकशिता कशितारौ कशितारः
मध्यमकशितासि कशितास्थः कशितास्थ
उत्तमकशितास्मि कशितास्वः कशितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचकाश चकशतुः चकशुः
मध्यमचकशिथ चकशथुः चकश
उत्तमचकाश चकश चकशिव चकशिम


आत्मनेपदेएकद्विबहु
प्रथमचकशे चकशाते चकशिरे
मध्यमचकशिषे चकशाथे चकशिध्वे
उत्तमचकशे चकशिवहे चकशिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमकश्यात् कश्यास्ताम् कश्यासुः
मध्यमकश्याः कश्यास्तम् कश्यास्त
उत्तमकश्यासम् कश्यास्व कश्यास्म

कृदन्त

क्त
कष्ट m. n. कष्टा f.

क्तवतु
कष्टवत् m. n. कष्टवती f.

शतृ
कशत् m. n. कशन्ती f.

शानच्
कशमान m. n. कशमाना f.

शानच् कर्मणि
कश्यमान m. n. कश्यमाना f.

लुडादेश पर
कशिष्यत् m. n. कशिष्यन्ती f.

लुडादेश आत्म
कशिष्यमाण m. n. कशिष्यमाणा f.

तव्य
कशितव्य m. n. कशितव्या f.

यत्
काश्य m. n. काश्या f.

अनीयर्
कशनीय m. n. कशनीया f.

लिडादेश पर
चकश्वस् m. n. चकशुषी f.

लिडादेश आत्म
चकशान m. n. चकशाना f.

अव्यय

तुमुन्
कशितुम्

क्त्वा
कष्ट्वा

ल्यप्
॰कश्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria