सुबन्तावली ?कशन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाकशन्ती कशन्त्यौ कशन्त्यः
सम्बोधनम्कशन्ति कशन्त्यौ कशन्त्यः
द्वितीयाकशन्तीम् कशन्त्यौ कशन्तीः
तृतीयाकशन्त्या कशन्तीभ्याम् कशन्तीभिः
चतुर्थीकशन्त्यै कशन्तीभ्याम् कशन्तीभ्यः
पञ्चमीकशन्त्याः कशन्तीभ्याम् कशन्तीभ्यः
षष्ठीकशन्त्याः कशन्त्योः कशन्तीनाम्
सप्तमीकशन्त्याम् कशन्त्योः कशन्तीषु

समास कशन्ति कशन्ती

अव्यय ॰कशन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria