सुबन्तावली ?कवीयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाकवीयिष्यमाणः कवीयिष्यमाणौ कवीयिष्यमाणाः
सम्बोधनम्कवीयिष्यमाण कवीयिष्यमाणौ कवीयिष्यमाणाः
द्वितीयाकवीयिष्यमाणम् कवीयिष्यमाणौ कवीयिष्यमाणान्
तृतीयाकवीयिष्यमाणेन कवीयिष्यमाणाभ्याम् कवीयिष्यमाणैः कवीयिष्यमाणेभिः
चतुर्थीकवीयिष्यमाणाय कवीयिष्यमाणाभ्याम् कवीयिष्यमाणेभ्यः
पञ्चमीकवीयिष्यमाणात् कवीयिष्यमाणाभ्याम् कवीयिष्यमाणेभ्यः
षष्ठीकवीयिष्यमाणस्य कवीयिष्यमाणयोः कवीयिष्यमाणानाम्
सप्तमीकवीयिष्यमाणे कवीयिष्यमाणयोः कवीयिष्यमाणेषु

समास कवीयिष्यमाण

अव्यय ॰कवीयिष्यमाणम् ॰कवीयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria