सुबन्तावली ?कवयत्

Roma

पुमान्एकद्विबहु
प्रथमाकवयन् कवयन्तौ कवयन्तः
सम्बोधनम्कवयन् कवयन्तौ कवयन्तः
द्वितीयाकवयन्तम् कवयन्तौ कवयतः
तृतीयाकवयता कवयद्भ्याम् कवयद्भिः
चतुर्थीकवयते कवयद्भ्याम् कवयद्भ्यः
पञ्चमीकवयतः कवयद्भ्याम् कवयद्भ्यः
षष्ठीकवयतः कवयतोः कवयताम्
सप्तमीकवयति कवयतोः कवयत्सु

समास कवयत्

अव्यय ॰कवयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria