तिङन्तावली
कथ्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कथयति
कथयतः
कथयन्ति
मध्यम
कथयसि
कथयथः
कथयथ
उत्तम
कथयामि
कथयावः
कथयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
कथयते
कथयेते
कथयन्ते
मध्यम
कथयसे
कथयेथे
कथयध्वे
उत्तम
कथये
कथयावहे
कथयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
कथ्यते
कथ्येते
कथ्यन्ते
मध्यम
कथ्यसे
कथ्येथे
कथ्यध्वे
उत्तम
कथ्ये
कथ्यावहे
कथ्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अकथयत्
अकथयताम्
अकथयन्
मध्यम
अकथयः
अकथयतम्
अकथयत
उत्तम
अकथयम्
अकथयाव
अकथयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अकथयत
अकथयेताम्
अकथयन्त
मध्यम
अकथयथाः
अकथयेथाम्
अकथयध्वम्
उत्तम
अकथये
अकथयावहि
अकथयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अकथ्यत
अकथ्येताम्
अकथ्यन्त
मध्यम
अकथ्यथाः
अकथ्येथाम्
अकथ्यध्वम्
उत्तम
अकथ्ये
अकथ्यावहि
अकथ्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कथयेत्
कथयेताम्
कथयेयुः
मध्यम
कथयेः
कथयेतम्
कथयेत
उत्तम
कथयेयम्
कथयेव
कथयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
कथयेत
कथयेयाताम्
कथयेरन्
मध्यम
कथयेथाः
कथयेयाथाम्
कथयेध्वम्
उत्तम
कथयेय
कथयेवहि
कथयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
कथ्येत
कथ्येयाताम्
कथ्येरन्
मध्यम
कथ्येथाः
कथ्येयाथाम्
कथ्येध्वम्
उत्तम
कथ्येय
कथ्येवहि
कथ्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कथयतु
कथयताम्
कथयन्तु
मध्यम
कथय
कथयतम्
कथयत
उत्तम
कथयानि
कथयाव
कथयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
कथयताम्
कथयेताम्
कथयन्ताम्
मध्यम
कथयस्व
कथयेथाम्
कथयध्वम्
उत्तम
कथयै
कथयावहै
कथयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
कथ्यताम्
कथ्येताम्
कथ्यन्ताम्
मध्यम
कथ्यस्व
कथ्येथाम्
कथ्यध्वम्
उत्तम
कथ्यै
कथ्यावहै
कथ्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कथयिष्यति
कथयिष्यतः
कथयिष्यन्ति
मध्यम
कथयिष्यसि
कथयिष्यथः
कथयिष्यथ
उत्तम
कथयिष्यामि
कथयिष्यावः
कथयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
कथयिष्यते
कथयिष्येते
कथयिष्यन्ते
मध्यम
कथयिष्यसे
कथयिष्येथे
कथयिष्यध्वे
उत्तम
कथयिष्ये
कथयिष्यावहे
कथयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कथयिता
कथयितारौ
कथयितारः
मध्यम
कथयितासि
कथयितास्थः
कथयितास्थ
उत्तम
कथयितास्मि
कथयितास्वः
कथयितास्मः
लुङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अचीकथत्
अचीकथताम्
अचीकथन्
मध्यम
अचीकथः
अचीकथतम्
अचीकथत
उत्तम
अचीकथम्
अचीकथाव
अचीकथाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अचीकथत
अचीकथेताम्
अचीकथन्त
मध्यम
अचीकथथाः
अचीकथेथाम्
अचीकथध्वम्
उत्तम
अचीकथे
अचीकथावहि
अचीकथामहि
कृदन्त
क्त
कथित
m.
n.
कथिता
f.
क्तवतु
कथितवत्
m.
n.
कथितवती
f.
शतृ
कथयत्
m.
n.
कथयन्ती
f.
शानच्
कथयमान
m.
n.
कथयमाना
f.
शानच् कर्मणि
कथ्यमान
m.
n.
कथ्यमाना
f.
लुडादेश पर
कथयिष्यत्
m.
n.
कथयिष्यन्ती
f.
लुडादेश आत्म
कथयिष्यमाण
m.
n.
कथयिष्यमाणा
f.
तव्य
कथयितव्य
m.
n.
कथयितव्या
f.
यत्
कथ्य
m.
n.
कथ्या
f.
अनीयर्
कथनीय
m.
n.
कथनीया
f.
अव्यय
तुमुन्
कथयितुम्
क्त्वा
कथयित्वा
ल्यप्
॰कथय्य
लिट्
कथयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025