तिङन्तावली ?कर्त्र्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमकर्त्रयति कर्त्रयतः कर्त्रयन्ति
मध्यमकर्त्रयसि कर्त्रयथः कर्त्रयथ
उत्तमकर्त्रयामि कर्त्रयावः कर्त्रयामः


आत्मनेपदेएकद्विबहु
प्रथमकर्त्रयते कर्त्रयेते कर्त्रयन्ते
मध्यमकर्त्रयसे कर्त्रयेथे कर्त्रयध्वे
उत्तमकर्त्रये कर्त्रयावहे कर्त्रयामहे


कर्मणिएकद्विबहु
प्रथमकर्त्र्यते कर्त्र्येते कर्त्र्यन्ते
मध्यमकर्त्र्यसे कर्त्र्येथे कर्त्र्यध्वे
उत्तमकर्त्र्ये कर्त्र्यावहे कर्त्र्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकर्त्रयत् अकर्त्रयताम् अकर्त्रयन्
मध्यमअकर्त्रयः अकर्त्रयतम् अकर्त्रयत
उत्तमअकर्त्रयम् अकर्त्रयाव अकर्त्रयाम


आत्मनेपदेएकद्विबहु
प्रथमअकर्त्रयत अकर्त्रयेताम् अकर्त्रयन्त
मध्यमअकर्त्रयथाः अकर्त्रयेथाम् अकर्त्रयध्वम्
उत्तमअकर्त्रये अकर्त्रयावहि अकर्त्रयामहि


कर्मणिएकद्विबहु
प्रथमअकर्त्र्यत अकर्त्र्येताम् अकर्त्र्यन्त
मध्यमअकर्त्र्यथाः अकर्त्र्येथाम् अकर्त्र्यध्वम्
उत्तमअकर्त्र्ये अकर्त्र्यावहि अकर्त्र्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकर्त्रयेत् कर्त्रयेताम् कर्त्रयेयुः
मध्यमकर्त्रयेः कर्त्रयेतम् कर्त्रयेत
उत्तमकर्त्रयेयम् कर्त्रयेव कर्त्रयेम


आत्मनेपदेएकद्विबहु
प्रथमकर्त्रयेत कर्त्रयेयाताम् कर्त्रयेरन्
मध्यमकर्त्रयेथाः कर्त्रयेयाथाम् कर्त्रयेध्वम्
उत्तमकर्त्रयेय कर्त्रयेवहि कर्त्रयेमहि


कर्मणिएकद्विबहु
प्रथमकर्त्र्येत कर्त्र्येयाताम् कर्त्र्येरन्
मध्यमकर्त्र्येथाः कर्त्र्येयाथाम् कर्त्र्येध्वम्
उत्तमकर्त्र्येय कर्त्र्येवहि कर्त्र्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकर्त्रयतु कर्त्रयताम् कर्त्रयन्तु
मध्यमकर्त्रय कर्त्रयतम् कर्त्रयत
उत्तमकर्त्रयाणि कर्त्रयाव कर्त्रयाम


आत्मनेपदेएकद्विबहु
प्रथमकर्त्रयताम् कर्त्रयेताम् कर्त्रयन्ताम्
मध्यमकर्त्रयस्व कर्त्रयेथाम् कर्त्रयध्वम्
उत्तमकर्त्रयै कर्त्रयावहै कर्त्रयामहै


कर्मणिएकद्विबहु
प्रथमकर्त्र्यताम् कर्त्र्येताम् कर्त्र्यन्ताम्
मध्यमकर्त्र्यस्व कर्त्र्येथाम् कर्त्र्यध्वम्
उत्तमकर्त्र्यै कर्त्र्यावहै कर्त्र्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकर्त्रयिष्यति कर्त्रयिष्यतः कर्त्रयिष्यन्ति
मध्यमकर्त्रयिष्यसि कर्त्रयिष्यथः कर्त्रयिष्यथ
उत्तमकर्त्रयिष्यामि कर्त्रयिष्यावः कर्त्रयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकर्त्रयिष्यते कर्त्रयिष्येते कर्त्रयिष्यन्ते
मध्यमकर्त्रयिष्यसे कर्त्रयिष्येथे कर्त्रयिष्यध्वे
उत्तमकर्त्रयिष्ये कर्त्रयिष्यावहे कर्त्रयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकर्त्रयिता कर्त्रयितारौ कर्त्रयितारः
मध्यमकर्त्रयितासि कर्त्रयितास्थः कर्त्रयितास्थ
उत्तमकर्त्रयितास्मि कर्त्रयितास्वः कर्त्रयितास्मः

कृदन्त

क्त
कर्त्रित m. n. कर्त्रिता f.

क्तवतु
कर्त्रितवत् m. n. कर्त्रितवती f.

शतृ
कर्त्रयत् m. n. कर्त्रयन्ती f.

शानच्
कर्त्रयमाण m. n. कर्त्रयमाणा f.

शानच् कर्मणि
कर्त्र्यमाण m. n. कर्त्र्यमाणा f.

लुडादेश पर
कर्त्रयिष्यत् m. n. कर्त्रयिष्यन्ती f.

लुडादेश आत्म
कर्त्रयिष्यमाण m. n. कर्त्रयिष्यमाणा f.

तव्य
कर्त्रयितव्य m. n. कर्त्रयितव्या f.

यत्
कर्त्र्य m. n. कर्त्र्या f.

अनीयर्
कर्त्रणीय m. n. कर्त्रणीया f.

अव्यय

तुमुन्
कर्त्रयितुम्

क्त्वा
कर्त्रयित्वा

ल्यप्
॰कर्त्र्य

लिट्
कर्त्रयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria