सुबन्तावली ?कर्त्रयिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमाकर्त्रयिष्यन् कर्त्रयिष्यन्तौ कर्त्रयिष्यन्तः
सम्बोधनम्कर्त्रयिष्यन् कर्त्रयिष्यन्तौ कर्त्रयिष्यन्तः
द्वितीयाकर्त्रयिष्यन्तम् कर्त्रयिष्यन्तौ कर्त्रयिष्यतः
तृतीयाकर्त्रयिष्यता कर्त्रयिष्यद्भ्याम् कर्त्रयिष्यद्भिः
चतुर्थीकर्त्रयिष्यते कर्त्रयिष्यद्भ्याम् कर्त्रयिष्यद्भ्यः
पञ्चमीकर्त्रयिष्यतः कर्त्रयिष्यद्भ्याम् कर्त्रयिष्यद्भ्यः
षष्ठीकर्त्रयिष्यतः कर्त्रयिष्यतोः कर्त्रयिष्यताम्
सप्तमीकर्त्रयिष्यति कर्त्रयिष्यतोः कर्त्रयिष्यत्सु

समास कर्त्रयिष्यत्

अव्यय ॰कर्त्रयिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria