तिङन्तावली
कम्
Roma
अप्रत्ययान्तधातु
लट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
कमते
कमेते
कमन्ते
मध्यम
कमसे
कमेथे
कमध्वे
उत्तम
कमे
कमावहे
कमामहे
लङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अकमत
अकमेताम्
अकमन्त
मध्यम
अकमथाः
अकमेथाम्
अकमध्वम्
उत्तम
अकमे
अकमावहि
अकमामहि
विधिलिङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
कमेत
कमेयाताम्
कमेरन्
मध्यम
कमेथाः
कमेयाथाम्
कमेध्वम्
उत्तम
कमेय
कमेवहि
कमेमहि
लोट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
कमताम्
कमेताम्
कमन्ताम्
मध्यम
कमस्व
कमेथाम्
कमध्वम्
उत्तम
कमै
कमावहै
कमामहै
लृट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
कमिष्यते
कमिष्येते
कमिष्यन्ते
मध्यम
कमिष्यसे
कमिष्येथे
कमिष्यध्वे
उत्तम
कमिष्ये
कमिष्यावहे
कमिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कमिता
कमितारौ
कमितारः
मध्यम
कमितासि
कमितास्थः
कमितास्थ
उत्तम
कमितास्मि
कमितास्वः
कमितास्मः
लिट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
चकमे
चकमाते
चकमिरे
मध्यम
चकमिषे
चकमाथे
चकमिध्वे
उत्तम
चकमे
चकमिवहे
चकमिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कम्यात्
कम्यास्ताम्
कम्यासुः
मध्यम
कम्याः
कम्यास्तम्
कम्यास्त
उत्तम
कम्यासम्
कम्यास्व
कम्यास्म
कृदन्त
क्त
कान्त
m.
n.
कान्ता
f.
क्तवतु
कान्तवत्
m.
n.
कान्तवती
f.
शानच्
कममान
m.
n.
कममाना
f.
लुडादेश आत्म
कमिष्यमाण
m.
n.
कमिष्यमाणा
f.
लिडादेश आत्म
चकमान
m.
n.
चकमाना
f.
अव्यय
तुमुन्
कमितुम्
क्त्वा
कान्त्वा
क्त्वा
कमित्वा
ल्यप्
॰कान्य
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कामयति
कामयतः
कामयन्ति
मध्यम
कामयसि
कामयथः
कामयथ
उत्तम
कामयामि
कामयावः
कामयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
कामयते
कामयेते
कामयन्ते
मध्यम
कामयसे
कामयेथे
कामयध्वे
उत्तम
कामये
कामयावहे
कामयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
काम्यते
काम्येते
काम्यन्ते
मध्यम
काम्यसे
काम्येथे
काम्यध्वे
उत्तम
काम्ये
काम्यावहे
काम्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अकामयत्
अकामयताम्
अकामयन्
मध्यम
अकामयः
अकामयतम्
अकामयत
उत्तम
अकामयम्
अकामयाव
अकामयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अकामयत
अकामयेताम्
अकामयन्त
मध्यम
अकामयथाः
अकामयेथाम्
अकामयध्वम्
उत्तम
अकामये
अकामयावहि
अकामयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अकाम्यत
अकाम्येताम्
अकाम्यन्त
मध्यम
अकाम्यथाः
अकाम्येथाम्
अकाम्यध्वम्
उत्तम
अकाम्ये
अकाम्यावहि
अकाम्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कामयेत्
कामयेताम्
कामयेयुः
मध्यम
कामयेः
कामयेतम्
कामयेत
उत्तम
कामयेयम्
कामयेव
कामयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
कामयेत
कामयेयाताम्
कामयेरन्
मध्यम
कामयेथाः
कामयेयाथाम्
कामयेध्वम्
उत्तम
कामयेय
कामयेवहि
कामयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
काम्येत
काम्येयाताम्
काम्येरन्
मध्यम
काम्येथाः
काम्येयाथाम्
काम्येध्वम्
उत्तम
काम्येय
काम्येवहि
काम्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कामयतु
कामयताम्
कामयन्तु
मध्यम
कामय
कामयतम्
कामयत
उत्तम
कामयानि
कामयाव
कामयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
कामयताम्
कामयेताम्
कामयन्ताम्
मध्यम
कामयस्व
कामयेथाम्
कामयध्वम्
उत्तम
कामयै
कामयावहै
कामयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
काम्यताम्
काम्येताम्
काम्यन्ताम्
मध्यम
काम्यस्व
काम्येथाम्
काम्यध्वम्
उत्तम
काम्यै
काम्यावहै
काम्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कामयिष्यति
कामयिष्यतः
कामयिष्यन्ति
मध्यम
कामयिष्यसि
कामयिष्यथः
कामयिष्यथ
उत्तम
कामयिष्यामि
कामयिष्यावः
कामयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
कामयिष्यते
कामयिष्येते
कामयिष्यन्ते
मध्यम
कामयिष्यसे
कामयिष्येथे
कामयिष्यध्वे
उत्तम
कामयिष्ये
कामयिष्यावहे
कामयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कामयिता
कामयितारौ
कामयितारः
मध्यम
कामयितासि
कामयितास्थः
कामयितास्थ
उत्तम
कामयितास्मि
कामयितास्वः
कामयितास्मः
कृदन्त
क्त
कामित
m.
n.
कामिता
f.
क्तवतु
कामितवत्
m.
n.
कामितवती
f.
शतृ
कामयत्
m.
n.
कामयन्ती
f.
शानच्
कामयमान
m.
n.
कामयमाना
f.
शानच् कर्मणि
काम्यमान
m.
n.
काम्यमाना
f.
लुडादेश पर
कामयिष्यत्
m.
n.
कामयिष्यन्ती
f.
लुडादेश आत्म
कामयिष्यमाण
m.
n.
कामयिष्यमाणा
f.
यत्
काम्य
m.
n.
काम्या
f.
अनीयर्
कामनीय
m.
n.
कामनीया
f.
अव्यय
तुमुन्
कामयितुम्
क्त्वा
कामयित्वा
ल्यप्
॰काम्य
लिट्
कामयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023