तिङन्तावली कम्

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमकमते कमेते कमन्ते
मध्यमकमसे कमेथे कमध्वे
उत्तमकमे कमावहे कमामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअकमत अकमेताम् अकमन्त
मध्यमअकमथाः अकमेथाम् अकमध्वम्
उत्तमअकमे अकमावहि अकमामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमकमेत कमेयाताम् कमेरन्
मध्यमकमेथाः कमेयाथाम् कमेध्वम्
उत्तमकमेय कमेवहि कमेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमकमताम् कमेताम् कमन्ताम्
मध्यमकमस्व कमेथाम् कमध्वम्
उत्तमकमै कमावहै कमामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमकमिष्यते कमिष्येते कमिष्यन्ते
मध्यमकमिष्यसे कमिष्येथे कमिष्यध्वे
उत्तमकमिष्ये कमिष्यावहे कमिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकमिता कमितारौ कमितारः
मध्यमकमितासि कमितास्थः कमितास्थ
उत्तमकमितास्मि कमितास्वः कमितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमचकमे चकमाते चकमिरे
मध्यमचकमिषे चकमाथे चकमिध्वे
उत्तमचकमे चकमिवहे चकमिमहे


लुङ्

आत्मनेपदेएकद्विबहु
प्रथमअचीकमत अचीकमेताम् अचीकमन्त
मध्यमअचीकमथाः अचीकमेथाम् अचीकमध्वम्
उत्तमअचीकमे अचीकमावहि अचीकमामहि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमकम्यात् कम्यास्ताम् कम्यासुः
मध्यमकम्याः कम्यास्तम् कम्यास्त
उत्तमकम्यासम् कम्यास्व कम्यास्म

कृदन्त

क्त
कान्त m. n. कान्ता f.

क्तवतु
कान्तवत् m. n. कान्तवती f.

शानच्
कममान m. n. कममाना f.

लुडादेश आत्म
कमिष्यमाण m. n. कमिष्यमाणा f.

लिडादेश आत्म
चकमान m. n. चकमाना f.

अव्यय

तुमुन्
कमितुम्

क्त्वा
कान्त्वा

क्त्वा
कमित्वा

ल्यप्
॰कान्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमकामयति कामयतः कामयन्ति
मध्यमकामयसि कामयथः कामयथ
उत्तमकामयामि कामयावः कामयामः


आत्मनेपदेएकद्विबहु
प्रथमकामयते कामयेते कामयन्ते
मध्यमकामयसे कामयेथे कामयध्वे
उत्तमकामये कामयावहे कामयामहे


कर्मणिएकद्विबहु
प्रथमकाम्यते काम्येते काम्यन्ते
मध्यमकाम्यसे काम्येथे काम्यध्वे
उत्तमकाम्ये काम्यावहे काम्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकामयत् अकामयताम् अकामयन्
मध्यमअकामयः अकामयतम् अकामयत
उत्तमअकामयम् अकामयाव अकामयाम


आत्मनेपदेएकद्विबहु
प्रथमअकामयत अकामयेताम् अकामयन्त
मध्यमअकामयथाः अकामयेथाम् अकामयध्वम्
उत्तमअकामये अकामयावहि अकामयामहि


कर्मणिएकद्विबहु
प्रथमअकाम्यत अकाम्येताम् अकाम्यन्त
मध्यमअकाम्यथाः अकाम्येथाम् अकाम्यध्वम्
उत्तमअकाम्ये अकाम्यावहि अकाम्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकामयेत् कामयेताम् कामयेयुः
मध्यमकामयेः कामयेतम् कामयेत
उत्तमकामयेयम् कामयेव कामयेम


आत्मनेपदेएकद्विबहु
प्रथमकामयेत कामयेयाताम् कामयेरन्
मध्यमकामयेथाः कामयेयाथाम् कामयेध्वम्
उत्तमकामयेय कामयेवहि कामयेमहि


कर्मणिएकद्विबहु
प्रथमकाम्येत काम्येयाताम् काम्येरन्
मध्यमकाम्येथाः काम्येयाथाम् काम्येध्वम्
उत्तमकाम्येय काम्येवहि काम्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकामयतु कामयताम् कामयन्तु
मध्यमकामय कामयतम् कामयत
उत्तमकामयानि कामयाव कामयाम


आत्मनेपदेएकद्विबहु
प्रथमकामयताम् कामयेताम् कामयन्ताम्
मध्यमकामयस्व कामयेथाम् कामयध्वम्
उत्तमकामयै कामयावहै कामयामहै


कर्मणिएकद्विबहु
प्रथमकाम्यताम् काम्येताम् काम्यन्ताम्
मध्यमकाम्यस्व काम्येथाम् काम्यध्वम्
उत्तमकाम्यै काम्यावहै काम्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकामयिष्यति कामयिष्यतः कामयिष्यन्ति
मध्यमकामयिष्यसि कामयिष्यथः कामयिष्यथ
उत्तमकामयिष्यामि कामयिष्यावः कामयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकामयिष्यते कामयिष्येते कामयिष्यन्ते
मध्यमकामयिष्यसे कामयिष्येथे कामयिष्यध्वे
उत्तमकामयिष्ये कामयिष्यावहे कामयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकामयिता कामयितारौ कामयितारः
मध्यमकामयितासि कामयितास्थः कामयितास्थ
उत्तमकामयितास्मि कामयितास्वः कामयितास्मः

कृदन्त

क्त
कामित m. n. कामिता f.

क्तवतु
कामितवत् m. n. कामितवती f.

शतृ
कामयत् m. n. कामयन्ती f.

शानच्
कामयमान m. n. कामयमाना f.

शानच् कर्मणि
काम्यमान m. n. काम्यमाना f.

लुडादेश पर
कामयिष्यत् m. n. कामयिष्यन्ती f.

लुडादेश आत्म
कामयिष्यमाण m. n. कामयिष्यमाणा f.

यत्
काम्य m. n. काम्या f.

अनीयर्
कामनीय m. n. कामनीया f.

अव्यय

तुमुन्
कामयितुम्

क्त्वा
कामयित्वा

ल्यप्
॰काम्य

लिट्
कामयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria