सुबन्तावली ?कामयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाकामयिष्यमाणः कामयिष्यमाणौ कामयिष्यमाणाः
सम्बोधनम्कामयिष्यमाण कामयिष्यमाणौ कामयिष्यमाणाः
द्वितीयाकामयिष्यमाणम् कामयिष्यमाणौ कामयिष्यमाणान्
तृतीयाकामयिष्यमाणेन कामयिष्यमाणाभ्याम् कामयिष्यमाणैः कामयिष्यमाणेभिः
चतुर्थीकामयिष्यमाणाय कामयिष्यमाणाभ्याम् कामयिष्यमाणेभ्यः
पञ्चमीकामयिष्यमाणात् कामयिष्यमाणाभ्याम् कामयिष्यमाणेभ्यः
षष्ठीकामयिष्यमाणस्य कामयिष्यमाणयोः कामयिष्यमाणानाम्
सप्तमीकामयिष्यमाणे कामयिष्यमाणयोः कामयिष्यमाणेषु

समास कामयिष्यमाण

अव्यय ॰कामयिष्यमाणम् ॰कामयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria