सुबन्तावली ?चकचान

Roma

नपुंसकम्एकद्विबहु
प्रथमाचकचानम् चकचाने चकचानानि
सम्बोधनम्चकचान चकचाने चकचानानि
द्वितीयाचकचानम् चकचाने चकचानानि
तृतीयाचकचानेन चकचानाभ्याम् चकचानैः
चतुर्थीचकचानाय चकचानाभ्याम् चकचानेभ्यः
पञ्चमीचकचानात् चकचानाभ्याम् चकचानेभ्यः
षष्ठीचकचानस्य चकचानयोः चकचानानाम्
सप्तमीचकचाने चकचानयोः चकचानेषु

समास चकचान

अव्यय ॰चकचानम् ॰चकचानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria