तिङन्तावली कठोर

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमकठोरयति कठोरयतः कठोरयन्ति
मध्यमकठोरयसि कठोरयथः कठोरयथ
उत्तमकठोरयामि कठोरयावः कठोरयामः


कर्मणिएकद्विबहु
प्रथमकठोर्यते कठोर्येते कठोर्यन्ते
मध्यमकठोर्यसे कठोर्येथे कठोर्यध्वे
उत्तमकठोर्ये कठोर्यावहे कठोर्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकठोरयत् अकठोरयताम् अकठोरयन्
मध्यमअकठोरयः अकठोरयतम् अकठोरयत
उत्तमअकठोरयम् अकठोरयाव अकठोरयाम


कर्मणिएकद्विबहु
प्रथमअकठोर्यत अकठोर्येताम् अकठोर्यन्त
मध्यमअकठोर्यथाः अकठोर्येथाम् अकठोर्यध्वम्
उत्तमअकठोर्ये अकठोर्यावहि अकठोर्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकठोरयेत् कठोरयेताम् कठोरयेयुः
मध्यमकठोरयेः कठोरयेतम् कठोरयेत
उत्तमकठोरयेयम् कठोरयेव कठोरयेम


कर्मणिएकद्विबहु
प्रथमकठोर्येत कठोर्येयाताम् कठोर्येरन्
मध्यमकठोर्येथाः कठोर्येयाथाम् कठोर्येध्वम्
उत्तमकठोर्येय कठोर्येवहि कठोर्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकठोरयतु कठोरयताम् कठोरयन्तु
मध्यमकठोरय कठोरयतम् कठोरयत
उत्तमकठोरयाणि कठोरयाव कठोरयाम


कर्मणिएकद्विबहु
प्रथमकठोर्यताम् कठोर्येताम् कठोर्यन्ताम्
मध्यमकठोर्यस्व कठोर्येथाम् कठोर्यध्वम्
उत्तमकठोर्यै कठोर्यावहै कठोर्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकठोरयिष्यति कठोरयिष्यतः कठोरयिष्यन्ति
मध्यमकठोरयिष्यसि कठोरयिष्यथः कठोरयिष्यथ
उत्तमकठोरयिष्यामि कठोरयिष्यावः कठोरयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकठोरयिष्यते कठोरयिष्येते कठोरयिष्यन्ते
मध्यमकठोरयिष्यसे कठोरयिष्येथे कठोरयिष्यध्वे
उत्तमकठोरयिष्ये कठोरयिष्यावहे कठोरयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकठोरयिता कठोरयितारौ कठोरयितारः
मध्यमकठोरयितासि कठोरयितास्थः कठोरयितास्थ
उत्तमकठोरयितास्मि कठोरयितास्वः कठोरयितास्मः

कृदन्त

क्त
कठोरित m. n. कठोरिता f.

क्तवतु
कठोरितवत् m. n. कठोरितवती f.

शतृ
कठोरयत् m. n. कठोरयन्ती f.

शानच् कर्मणि
कठोर्यमाण m. n. कठोर्यमाणा f.

लुडादेश पर
कठोरयिष्यत् m. n. कठोरयिष्यन्ती f.

लुडादेश आत्म
कठोरयिष्यमाण m. n. कठोरयिष्यमाणा f.

तव्य
कठोरयितव्य m. n. कठोरयितव्या f.

यत्
कठोर्य m. n. कठोर्या f.

अनीयर्
कठोरणीय m. n. कठोरणीया f.

अव्यय

तुमुन्
कठोरयितुम्

क्त्वा
कठोरयित्वा

लिट्
कठोरयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria